पृष्ठम्:न्यायलीलावती.djvu/६०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३२ न्यायलीलावती जातीयस्य, प्रयुच्यते चायमसति हत्यन्तरे प्रतिभासमानजातीय इति । न चायमसिद्धः, मुख्यानुपपति विनोपचारस्यासम्भवात् । सादृश्यवति प्रयोगस्य कल्पनागौरवपत्तिहृतत्वात् (१) । व्यक्तिषु प्रयोगस्यानन्त्यदूषित्वात् । नूनमयमेतज्जातीयाभिधानाय प्र युज्यत इति निश्चयोपपत्तेः । न चेदेवमुपमानेऽपि वृत्यन्तरनिमि न्यायलालावतीकण्ठाभरणम् त आह मुख्येति । ननु तथापि गवयत्वविशिष्टोऽयं धर्मी गवयपदवा. व्य इति साध्यं न सिध्येत यावता गोसादृश्यस्यैवातिदेशवाक्यप्र त्यक्षाभ्यां गृह्यमाणस्य प्रवृत्ति निमित्तत्वादत आह सादृश्यवतीति । गो सादृश्यप्रवृत्ति निमित्तत्वे गौरवाख्यं तर्कमवतरेदेवेति भावः । ननु प्रवृत्तिनिमित्तत्वेनाकाशादिपवद् व्यक्तिवाचकमेव गवयपदं स्यादत आह व्यक्तिध्विति 1 साध्य उपसंहरति किमत्र नूनमिति । उपचारसम्भावनायां सादृश्यस्य प्रवृत्तिनिमित्तत्वसम्भा बनायां च उपमानादपि नेहशफलसिद्धिरित्याह नचेदेवमिति । ननु त. न्यायलीलावतीप्रकाशः गवय इत्याप्तवाक्यात् सादृश्यविशिष्टे गवयशब्दवाव्यतोपगमात् गवयत्व विशिष्टे गवयपदप्रयोगोऽसिद्ध इति विशेष्यासिद्धिरित्या शय निराकरोति-न चायमिति । वृत्स्यन्तरस्यानुपपत्तिगम्यत्वात्तदभा- वे तदभावस्य निश्चयान्न विशेषणासिद्धिः, गवयत्वोपस्थितौ तस्य जातित्वेनाखण्डत्वाद्गोसादृश्यस्योपाधित्वेन गुरुत्वादप्रतीतगुनां बनेचराणामप्रयोगापत्तेश्च गवयत्वस्य प्रवृत्तिनिमित्तत्वनिश्चयान्न वि शेष्यासिद्धिरित्यर्थः । एतच्चानन्यथासिद्धसमभिव्याहारबलेनार्थ. परतया प्रयुज्यमानत्वे सामान्यतः सिद्धे सत्युक्तमिति द्रष्टव्यम् । स्वरूपासिद्धि परिहरति - व्यतिष्विति । न चेदेवमिति । गवयत्वे प्रयो न्याय लीलावतीप्रकाशविवृतिः Malu- निमित्तत्वनिश्चये सिद्धसाधनमत आह एतञ्चेति । तथा च यत्र शक्ति- लक्षणौदासीन्येन गवयत्वविशिष्टार्थपरतया प्रयुज्यमानत्वं निश्चितं मानान्तरात्र वृत्यन्तरव्यतिरेकनिश्चय स्तत्रानुमानावतार इति भावः। स्वरूपासिद्धिमिति । यद्यपि पूर्वमपि स्वरूपासिद्धिरेव परिहृता तथापि ( १ ) वप्रतिहतत्वादिति मु० पु० पाठः ।