पृष्ठम्:न्यायलीलावती.djvu/६१

एतत् पृष्ठम् परिष्कृतम् अस्ति
४८
विषयानुक्रमणिका ।


विषयः ।   पृ०  पं०

यांदराधविभागजनकं न तदविरोधिविभागजनकमितिव्य

प्तो विरोधिविभागार्जनानुकूल कर्मवैचित्र्यनिबृत्तिोपाधिनिरासः । ८५४ १

तुल्ययुक्त्याऽजनक संयोगोत्पादककर्मणो जनकसंयोगोत्पादकत्वानङ्गीकारे

आपत्तिप्रदर्शनम् । ८५५ १

इष्टापस्याऽऽपत्तिनिरासः । ८५६ १

विभागम्यैककर्महेतुत्वे तस्य द्रव्यविरोधित्वानुपपत्तिरिनि मनन्तत्खडनं च । ८५६ ३

कमजकमप्रसच्या भूषणमतेन विभागजविभागक्षिपः । ८५६ ८

एकदेशसंयोगविभागाभ्यां देवदत्ते संयुक्तविभक्तबुद्धेरिवाङ्गुलिकर्मणा देवदत्तश्चलतीति

प्रतीतेरभावान्नोक्त्तापात्तरिति तम्मतखण्डनम् । ८५७ १

क्रियाया एव सर्वत्र विभागारम्भकत्वमस्त्वित्याक्षेपस्य समाधानम् । ८५७ ६

      (७३ ) परत्वापरत्वप्रक्रियाप्रकरणे-

द्विपरत्वमपि द्विपृथक्त्ववद्गुणान्तरमित्याशंकासमाधिः । ८५८ ४

सिद्धन्तिमते द्विपरत्वाङ्गीकारेऽपि न क्षतिरिति समाधानान्तरम् । ८५९ २

      ( ७४ ) ज्ञानताप्रक्रियाप्रकरणे -

भट्टाभिमतज्ञातताप्रतिक्षेपः । ८६० १

ज्ञाततानङ्गीकारे कथं घटस्य ज्ञानमित्याक्षेपस्तत्समाधत्नञ्च ८६० ३

घटकर्मत्वान्यथानुपपत्त्या ज्ञाततासाधन खण्डनम् । ८६१ ३

ज्ञानस्यातीन्द्रियत्वाभावादपि न ज्ञातताकल्पन सम्भव

इति प्रतिपादनम् । ८६१ ६

      ( ७५ ) संस्कारप्रक्रियाप्रकरणे-

कर्मवदुत्तरसंयोगविरोधित्वाद्वेग आपतनान्नैक

इत्याक्षेपः ८६२ ४

अबाधित प्रत्यभिज्ञानसिद्धत्वादेक एवेत्याशयेन समाधानम् । ८६३ १

ग्रन्थोपसंहारः । ८६४ २

टिकिकार्कर्वेतुशपरिचयः । ८६४ ६