पृष्ठम्:न्यायलीलावती.djvu/६१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावत किण्ठाभरण- सविवृतिप्रकाशोन्द्भासता शावरं (१) तूपमानमनुमानमेव, स गौरनेन सहशः स्वसादृश्येनैतद- व्यायलीलावतीकण्ठाभरणम् ननु सा गौरेतत्सदृशीति यत्र परोक्षायां गवि गवयसादृश्यप्रतिपत्ति. स्तत्रोपमानं प्रमाणमस्तु, नहि तत्रासन्निकृष्टे विशेष्ये प्रत्यक्षमस्ति श. ब्दस्ताहशो नास्त्येवेत्याह शाब्दमिति । तदेवानुमानमाह - सेति । असा. दृश्ये गवयावच्छेदकत्वात्, तथा च गौर्गवयप्रतियोगिसादृश्यवती गवयनिष्टसादृश्य प्रतियोगिकत्वात् यत् यन्निष्ठ सादृश्यप्रतियोगित. तत्सदृश मेवेति भ्रातृभगिन्यादौ सामान्यतो व्याप्त्यवधारणादनुमानं पर्थ्यचस्यतीति भावः । यद्वा किञ्चिद्विशेष्यसन्निकर्षेऽपि भ्रमविपरीत. न्यायलीलावतीप्रकाशः लक्षितमिति कल्प्यते । न च यथा धूमोस्तीत्यत्रानो तात्पर्य मनुमानेन निर्वहतीति न लक्षणा तथा मानान्तरमस्ति येन निर्वाह्यत उपमान- स्याद्याप्यसिद्धेः । अत्राहुः । यत्र प्रवृत्तिनिमित्त विशेषबोधने न तात्पर्य किंन्तु गोसहशो गवयपदवाच्य इति स्वरूपाख्यानं तत्र प्रवृत्ति निमित्त. विशेषे तात्पर्याभावान्न तद्नुपपत्तिलक्षणबीजम्, अपि च धिक्करभकम तिदीर्घग्रीवमित्यादिवाक्यस्य करभनिन्दातात्पर्याविषयस्य प्रवृत्तिनि मित्तपरत्वाभावेऽपि तादृशं पिण्डमनुभवतः स्मरतश्च वाक्यार्थमयं क रभशब्दवाच्य इति भवति मतिः । न च तत्र लक्षणाबीजम् । वस्तुतस्तु सर्वत्रान्वयानुपपत्तिरेव लक्षणाबीजं न तात्पर्यानुपपत्तिरिति न्यायद्वि- तीयाध्यायप्रकाश व्युत्पादितमस्माभिः । ननु गोप्रतियोगिकगवयनि. टसादृश्ये प्रत्यक्षेण गृहीते गवयप्रतियोगिकं गोनिष्ठसादृश्यं गवयस. दृशी गौरिति प्रतीयते । तन्न प्रत्यक्षात्, विशेष्येण गवा सहेन्द्रियासन्नि- कर्षात् । नानुमानाव, तद्धि गोवृत्तिलिङ्गस्य पक्षधर्मताग्रहे स्यात् । स चन प्रत्यक्षेण नानुमानेन वाग्नवस्थानात् । तस्माद्गोप्रतियोगिकगव- यनिष्ठसादृश्यज्ञानं करणं गवयप्रतियोगिकगोनिष्ठ सादृश्यशानं फल- मित्युपमानं मानान्तरमित्यत आह-शाबरन्त्विति । 'स्वसाइश्येन' न्यायलीलावतीप्रकाश विवृतिः यादाशङ्कितां तां परिहरतीत्यर्थः । वस्तुतः सर्वत्रान्वयानुपपत्तिरेवेति । यद्य- 37 ( १ ) शाब्दं तू० | १