पृष्ठम्:न्यायलीलावती.djvu/६१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३८ म्यायङीला वती

वच्छे कताव ,यदेवं तदेवं यथा भरात्रा! भभिनीति । उपमानभङ्गः। न्यायङरवतीकण्डाभरणम्‌ प्रव्यमिक्षदेटेष्टत्वादसक्निकुष्रसारदययोक्ञानमपि परव्यक्षादेष सादय स्थोभयत्राष्येकत्वात्‌, तदुक्तं टीकाकृता-'नदि यावत्‌ भ्रत्येतव्येन्द्िय सन्निकषेः कारणमिति । । । म्यायलीरावतीप्रकाशः स्वप्रतियोगिक्सादश्येनेव्यथैः । "्दतद वच्छेदकत्वाद्‌ः गवया. वच्छेदकत्वादित्यथैः । सदशद्वयान्तरदशेने यो यद्तसाहश्यप्र- तियोमी स तत्खदृश्च इति प्रत्यश्चेण व्यासिग्रहे सति गोगेवयप्रतियो-. गिकस्तादभ्यवती गवयनिध्रक्लाददयप्रतियोगित्वादिति यन्तदुभ्यां सा मान्येन व्या्तिथदात्‌ । न च गवयनिष्ठसाहरहयप्रतियोगित्व गोस्तदस- त्रिक कथ ज्ञेयमिति बाच्यप्‌। गवयगतसादश्याधेत्तिविदत्वात्‌। लस्य सादृश्ये गोः प्रतियोगिच्वनेवान्वरयः. अन्यथा गोासाददये गोरनन्वया- पन्चः। व्या्तिप्रहं विना च गोसादश्यबुद्धेरसिद्धः। यद्वा साटदयस्योभ- यच्र्तिधमेस्येकनि्ठताभानेऽपरनिष्ठस्याप्येकन्चैव श्चाने धत्यक्षेण मान, न्यायकीखावतीप्रकछास्चविवृत्तिः व्यन्वधादुपपक्तिज्ञान विनाऽपि ता्पर्याचुपपाच्चि्चानाद्ङ्गायां घोष इत्यादौ ठक्षणाकद्पनं तथापि तास्पयायुपपत्तिरव्यापिका, अन्वया. लुपपत्तिस्तु व्यापिका । यष्ठीरित्याद॥वपि भ्रवेशनविशेषानन्वपित्वा- दयष्टेरिलयेतावदभिभ्रायेणेदमुक्तम्‌ । कट्पकत्व तु छिङ्ध मेन स्च॑स्या, चुपपत्तादसुद्धभर्वाति दिक्‌ । स्वत्िखादश्येनेत्यथं स्वरूपाक्िद्धिः. श्या दिति व्याचष्टे सवप्रतियोगिकेति। गवयसा्वयेति । गवयनिष्ठलाइश्यत्य थै; । गोः प्रतियोगिखेनेति । यद्यपि पतियोगित्वभानेऽपि परतियोगिस्वस्वं भ॒ मातमित्ि लिङ्गताचच्छेदकथ्रकारकलिङ्गक्लानामावान्नाजुमितिसा- सश्र, तथापि गवा खश इत्युख्टेखात्तृतीयाथेस्य प्रियो गित्वस्य तक्वच्छेदकध्मभकारिकैव घीरिति भावः! शाब्दोपमानस्यानुमाने. नान्यंथासिद्धिसुक्ल्वा प्रव्यक्ञेण तामाह यद्रेत । उभयनिष्ठध्मस्यगश ्िसवादिसामान्यस्यचडुक्त सामान्यान्येव भू्यांसीस्थादि, तथा च -गधये -मोप्रतियोगिकखाहद्यभाने गवयप्रतियोगिसारद्यमपि गवि मातमेवोमयश्रतियोगिकसाद्यस्य स्योगवदेकत्वादिति भावः| न