पृष्ठम्:न्यायलीलावती.djvu/६१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३९ म्यायलीलावतीकण्ठाभरण-लविवृतिप्रकाशोद्भासिता नापि चार्थापत्तिः पृथगुपपद्यते (?) । यद्धि यदभावेन निय- न्यायलालावतीकण्ठाभरणम् जीवी देवदत्तो गृहे नास्तीति ज्ञाने सति बहिःसत्वं विना जीवतो गृहासत्त्वमनुपपत्रमिति ज्ञानानन्तरं बहिरस्तीति ज्ञानं पीनो ( देवदत्तो ) दिवा न भुंक्ते इति श्रुतार्थानुपपत्त्या रात्रौ भुंक इति ज्ञानं प्रत्यक्षाद्यसाध्यं करणान्तरं विना अनुपपन्नमर्थापत्ति मानप्रमाणकमिति मीमांस कमतमास्कन्दति नापि चेति । पृथ. गनुमानादिति शेषः । यद्धीति । जीवतो गृहासत्वं बहिःसत्वम न्यायलीलावतीप्रकाशः यावद्विशेष्य सन्निकर्षस्य प्रत्यक्षाप्रयोजकत्वात् । अन्यथा भ्रमविपरी तप्रत्यभिज्ञानयोर्विलयापत्तेः । तदनन्तरं मानसं ज्ञानमिति भावः । जीवी देवदत्तो गृहे नास्तीति ज्ञाने सति बहिःसत्त्वं विना जीवि नो न गृहासत्त्वमिति ज्ञानानन्तरं बहिरस्तीति ज्ञानमस्ति, तत्रान्वय व्यतिरेकाभ्यामनुपपत्तिज्ञानं करणमित्यर्थापत्तिर्मानान्तरमिति मते निरस्यति --नापीति । यद्धीति । यद्यतिरेके यस्य नियतानुपपत्तिस्तद्य न्यायलीलावती प्रकाशविकृतिः ● न्वेषं संयोगवदेवोभयाश्रयसन्निकर्षे सत्येव ज्ञायतेत्यत आह-या वद्विशेष्येति । यावत्प्रकाराश्रयेत्यर्थः । तथा च संयोगस्य व्यासज्यवू. चितया तदाश्रयत्वस्य मिलित पर्याप्त्याऽस्तुभयसन्निकषांपेक्षा त त्प्रत्यक्ष सामान्य साक्षात्कारे तु नैवमिति भावः | यदि च याव काराश्रय सन्निकर्षः कारणं तदा रजतत्वाश्रय सन्निकर्षाभावे रजत भ्रमो न स्यादित्याह अन्यथेति । विपरीतप्रत्यभिज्ञानमपि भ्रान्तप्रस्या भिज्ञानमेवोक्तम् गोबलीवईन्यायाच्च भेदेनोपन्यासः । एतचोपलक्षणम् तथासति रजतादिप्रमाविलयोऽपि द्रष्टव्यः । नन्वेवं गोरसन्निकर्षे तद्विशेष्यकप्रत्यक्षं न स्यादित्यत आह तदनन्तरमिति | काव्यमूलमान सज्ञानवदिति भावः । वस्तुतः सामान्यमात्रं न सादृश्यम्, सप्रतियो गिकत्वानुपपत्तेः, स्वस्यापि स्वसहशत्वापत्तेश्चेति तदसाधारणधर्मव स्वाभावघटितं तद्वाच्यम् । न च तद्ब्रहः प्रत्यक्षेण तद्सशिकर्तेन योग्या नुपलब्धरभावादिति प्रथमकल्प एव समीचीनः । अत एव हि चित्ताने ८ (१) ० गुपलभ्यते । S