पृष्ठम्:न्यायलीलावती.djvu/६१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ्यायलीलावतीकण्ठाभरण-सर्विवृतिप्रकाशौद्भासिता ५४१ क्षधर्मतावद्व्यतिरेक्येव । अनुपपद्यमानस्योपपादकास विरोधो गमक इति नानुमानमिति चेत् । न | अनुपलब्धेरप्यनुपलभ्य- न्यायलीलावतीकण्टाभरणम् । धज्ञानमात्रं करणमिति शङ्कते अनुपपद्यमानस्येति । एवं सति भट्टाभि • मतानुपलब्धिरपि न प्रमाणान्तरं स्यात, भूतले घटवत्ता तदनुपल- ब्धिविरोधिनीति ज्ञानादेव भूतले घटाभाव इति ज्ञानसम्भवादित्याह नेति । ननु सामान्यतोडष्टेन जीवी कचिदस्तीति गृहस्यापि विषय- त्वात् योग्यानुपलब्धेश्च तत्राभावग्रहात् मानयोर्विरोधाद्वहिःसत्व- न्यायलीलावतीप्रकाशः स्प ज्ञानमनुमितिहेतुः, केवलान्वयिनि तद्भावात् | मैवम् । व्यति. रेकसहचारालिङ्ग एव व्याप्तिग्रहात् प्रतियोग्यनुयोगिभावस्य निया- मकत्वात् अन्वयव्यतिरोकवत् । तथापि जीविदेवदत्ताभावो गृहे वर्तमानो न बहिःसत्वे लिङ्गं देवदत्तावृत्तित्वात् । न च गृहनिष्ठाभा. वप्रतियोगित्वं लिङ्गम, प्रतियोगित्वस्य देवदत्तधर्मतया तद्सन्निकर्षे प्रत्यक्षेण ज्ञातुमशक्यत्वात् । अत एव देवदत्तस्य विशेष्यस्यास त्रिकर्षातृतीयलिङ्गपरामशौपि नेन्द्रियात् । अत्राहुः । व्यतिरेकव्या. शिज्ञानसहकृतेन मनसैव स्मृतदेवदत्तविशेष्यकस्तृतीयलिङ्गपरामर्श:। यथा च न सहकारि मानान्तरं तथोपपादितमधस्तात् । अनुपपद्यमान- स्येति । उपपादकस्य बहिःसत्त्वस्याभावे उपपाद्यस्य गृहनिष्ठजीवि. देवदत्ताभाषस्य अभावाद्विरोघेऽर्थापत्तिरनुमाने तुन तथेत्यर्थः । अनुपलब्धेरिति । यत्रापि योग्यानुपलब्धिरभावप्रमाकरणं तत्राप्यनुप. न्यायलीलावतीप्रकाश विवृतिः च उपमानपार्थक्ये मुख्यमिदं बाधकम् - गचयत्वविशिष्टो गवयश- ब्दवाच्यः असतिवृत्त्यन्तरे गवयशब्दप्रयोगविषयत्वादित्यनुमानाच फलसिद्धिरिति । साध्यप्रसिद्धिश्चातिदेशवाक्यादेव पक्षविशेष प्रास हिस्रा चाभिमतसिद्धिः । अप्रसक्तनिषेधमाशंक्याह अन्वयव्यतिरेकिवदिति । जीवीति स्व. मतेन दृष्टान्तः परामर्षोऽपि नेन्द्रियादिति । पक्षविशेष्यकपरा मस्यैवानुमितिजनकत्वादिति भावः । व्यतिरेकव्याप्तीति । व्यतिरेक स हचारप्रायव्याप्तीत्यर्थः । तेन न पूर्वापरविरोधः | उपपादकस्येति । अनु