पृष्ठम्:न्यायलीलावती.djvu/६२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता ५४३ मेवेति चेत् । न । श्रस्यान्यूनकोटिशङ्कास्मकत्वात् । व्यभिचा रिणोऽव्यभिचारिसंवेदनानुपपत्तेः । संभवभङ्गः । संदिग्धाप्तोक्तत्वप्रबादपारम्पर्यमैतिह्यम् । कथमन्यथा वेदः न्यायलीलावतीकण्ठाभरणम् मानं स्यादित्यर्थः । सम्भवति च मेघे जलमत्राह अस्येति । सम्भवति. खार्थी द्रोण इति तु व्याप्तिसत्वात् अनुमानमेवेति भावः । व्यभिचा- रिण इति । व्याप्तिरहितादित्यर्थः । अविज्ञातप्रवक्तृकं प्रवादपारम्पर्य्यमैतिह्यं प्रमाणं यथा वटे वटे. मधुरतरौ गौरी, किञ्च वेदेऽपि ऐतिह्यमेव प्रमाणमिति पौराणिकास्त. ब्राह - सन्दिग्धेति । शब्द एव तदन्तर्भावः येन वेदस्यापि हेतुदर्शन. शून्यैर्मन्वादिभिर्ग्रहणधारणानुष्ठानादि कलक्षणपरिग्रहात् वेदप्रामा:: ण्यव्यवस्थितौ प्रमाणशब्दत्वेनातोक्तत्वानुमा नात् सन्दिग्धाप्तोत. - न्यायलीलावतीप्रकाशः माणं तथा सम्भवोपीत्यर्थः । सम्भवो द्विविधो यथा सम्भवति ब्राह्मणे विद्याचारसम्पत्, सम्भवति सहस्रे शतम् । तत्राद्योऽप्रमाणमेव व्यभिचारित्वात् । अन्यस्त्वविनाभावपुरस्कारादनुमानमेवत्याह अ-: स्येति । ननु निश्चयात्मकतयाऽनुभूयमानस्य सम्भवज्ञानस्य संशयत्वे किं मानमित्यत आह व्यभिचारिण इति । मेघस्य जलवत्त्वनियमाभा" वात्तस्य जलवत्त्वधर्नाव्यभिचारिणीत्यर्थः ॥ सन्दिग्धेति । निश्चिताप्तोक्तत्वस्य शब्द एवान्तर्भावादित्यर्थः । कथमन्यथेति । वेदस्याप्तोक्तत्वे साधकबाधकमानाभावाचाडूमेणैव: प्रामाण्यादित्यर्थः । हेतुग्रहणशून्यग्रहणधारणानुष्ठानादिरूपमहाजन-: परिमहाद्वेदप्रामाण्यस्थितौ प्रमाणशब्दत्वेनाप्तोक्तत्वात्तस्य शब्द एवा.. न्यायलीलावती प्रकाशविवृतिः ननु संभवति सहस्रे शतमित्यादिकं प्रमाणं स्यादव्यभिचारादि.. त्याशंक्याह संभवो द्विविध इति । मेघस्येति । तथा च निश्चयत्वानुभवो, भ्रमः । व्याप्तत्वभ्रमादनुमितिरूपभ्रमे वा तथानुभव इति भावः ॥

शब्द एवान्तर्भावादिति । तथाचानुमानान्तर्भावादिति भावः । तादूप्ये.

णैवेति । ऐतिह्यरूपतयैवेत्यर्थः ।