पृष्ठम्:न्यायलीलावती.djvu/६२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावत किण्ठाभरण- सविवृतिप्रकाशोद्भासिता हि, इदं रजतमिति विभ्रमाभावापत्तेः । न च तदकरणं, तरल- क्षणानां व्यापारवत्करणान्तरचरमभावादीनाम ( १ ) व्यावृत्तेः । न न्यायला लावतोकण्ठाभरणम् णत्वचिन्ता तदेव तु नास्तीत्याहन चेति । यावयापारवत्करणान्तर चरमभावित्वस्य फलाव्यभिचारित्वस्य वा करणलक्षणस्य तत्रापि सरवादित्यर्थः । व्यापारवदिति न कारकविशेषणं, वैयर्थ्यापातात्, व्या पारविशिष्टस्यैव कारकत्वात् । न चानुपलम्भस्य व्यापाराभावाद करणत्वम्, उक्तलक्षणस्यैव करणत्वनिर्वाहकत्वात् । नन्वन्वयव्यतिरे- न्यायलीलावतीप्रकाशः स्यापि भ्रमाम्रमसाधारणधीहेतुमादायाभावज्ञानजनकत्वात् । तत्र यद्यभावः स्वरूपसनेवाभावग्राहकः स्यात्तदाऽभावभ्रमो न स्यात् । ननु भाववत्यभावभ्रमः करणदोषात्, न च प्रतियोगिस्मृत्याश्रयग्र हानुपलब्धयः स्वभावतो दुष्टाः, किम्विन्द्रियं पित्तादिना दुष्टमिति तदेव तद्भ्रमहेतुरतोऽभावप्रमायामपि तदेव मानम् | मैवम् । इन्द्रि यस्यापि दुष्टत्वं दोषसाहित्यमात्रम् न त्वन्यत् तश्चानुपलब्धावपि तुल्यम् | नन्वेतावताऽनुपलब्धि: कारणमस्तु न तु करणमित्यंत आह न चेति । यत्किञ्चिद्यापारवत्कारकान्तरचरमभावित्वं व्यापा- रान्तरस्यापीति तदपि करणं स्यादित्यत उक्तं व्यापारवदिति । तेन यावह्यापारवत्कारकान्तरचरमभावि करणमित्यर्थः । यद्वा यथा न्यायलीलावती प्रकाशविवृतिः तथेत्यत आह -तत्र यदीति । तथाच भ्रमस्थले तदद्भावान साधारण. सामग्री स इति भावः । तदेव मानमिति । एवं चानन्यगतिकतया विशे षणता प्रत्यासत्तिरपि कल्प्येति भावः । तेनेति । सामान्यपदोपादानेने. त्यर्थः । यावदिति । कारकान्तरयावदित्यर्थः । कारकान्तरयावद्द्यापार. चरमभावि करणमित्यर्थस्तेन फलायोगव्यवच्छिन्नं करणमिति लभ्यते इन्द्रिय सन्निकर्षादीनां च व्यापाराणां करणत्वमिष्टमेवेति भावः । नन्वेतन्मते निर्व्यापारस्यापि कारकतया व्यापारवत्पदं व्यर्थ यावत्कारकान्तरचरमभावित्वस्यैव राह यद्वेति । तथा व्यापारपदं बतिप्रत्ययान्तं वरमव्यापारतृतीयलि १ सम्यक्त्वादित्यरुचे. (१) व्यत् कारकान्तरमभावत्वादीनाम० |