पृष्ठम्:न्यायलीलावती.djvu/६२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता ५४७ न्यथासिद्धमिति (१) चेत् । न | दोषत्रलात्तद्तव्यावर्तकधर्मा (२). नुपलम्भवदभावस्याप्यनुपलम्भेऽनुपलब्धेर कारणत्वात् । अभा वानुपलम्मेनैव भावग्रहापत्तेश्च । तथासतेन्द्रिय मनवकाशमिति न्यायलीलावतीकण्टाभरणम् नुपलम्भव होषमहिम्नैवेति नाभावोपलम्भेऽनुपलब्धि: कारणमतो न प्रमाणमित्याह दोषबलादिति । किञ्च नयनं भावग्रहेपि करणं न स्यात् न्यायलीलावतीप्रकाशः प्रत्यक्षत्वमनुपलब्धिजन्यत्वेन संकरापत्तेः, किन्तु प्रत्यक्ष ज्ञान भिन्नत्वं (३) तथापि विरुद्धयोरुपाध्योरपि संकरो न भवत्येव । अथाधिकरणधी- रिन्द्रियव्यापार इति न तदन्यथासिद्धम्, अन्यथा संन्निकर्षोपक्षी णमिन्द्रियमपि न हेतुः स्यात् । मैवम् | हेतुत्वे सिद्धे तयापारत्वात्, तदेव नास्ति प्राप्त्यभावात् । न च विशेषणता प्राप्तिः, विशेषणतायां सत्यामिन्द्रियग्राह्यत्वं तस्मिश्च सति विशेषणतेत्यन्योन्याश्रयात् । न च ज्ञानाकरणकत्वादभावप्रमाया इन्द्रिय साध्यत्वम्, यथाहि ज्ञान. करणकत्वाविशेषेपि न शाब्दादेरनुमितित्वमेवमज्ञानकरणकत्वेपी. न्द्रियजन्यं साक्षात्कारि तद्विजातीयं चानुपलब्धिजन्यमिति भावः । दोषबलादिति । तद्गतः शुक्तिगतो व्यावर्तको धर्मः शुक्तित्वादिस्तस्या. न्यायलीलावती प्रकाशविवृतिः क्षत्वपरोक्षत्वप्रसङ्ग इति भावः । अनुभवत्वेनेति । यद्येव्यवमनुभवत्वमेव जातिर्मास्तु प्रत्युत शातकरणप्रयोज्यं परोक्षत्वम् अनुभवत्वे तु न कि. चित्प्रयोजकम्, तथापि प्रत्यक्षभिन्नज्ञानत्वमज्ञात्वा परोक्षत्वप्रत्यया भावेन तेनैतदन्यथासिद्धिः । प्रयोजकं च संस्कारान्यज्ञानाकरणकत्व- मेषेति । तथापीति । अत्र च विरुद्धत्वं न परस्परात्यन्ताभावलामानाधि करण्यं, भूतत्वमूर्तत्वयोर्व्याभिचारात् । नापि परस्पराभावव्याप्यत्वं, तदनवधारणात, किन्तु परस्पराभावात्मकत्वं परस्परनिरपेक्षकारण- प्रयोज्यत्वं वेति भावः । अनुपलब्धस्वप्रत्यक्षत्वसंकरोऽपि बोध्यः | रूपसाक्षात्कारे प्राङ्नास्तितास्थले परस्परव्यभिचारादिति । यथाहीति (२) ० स्वात्ततधर्म्मानु० । (१) नयनभूतल एवान्ययासिद्धिरिति । ० (३) अंत्र टीकादर्शनेन प्रकाशेकश्चित्पाठो भ्रष्ट इति ज्ञायते ।