पृष्ठम्:न्यायलीलावती.djvu/६३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतकण्ठाभरण- सविवृतिप्रकाशोद्भासिता ५५३ आपादनमात्रस्योपलम्मानङ्गत्वात् । नेतरः । सम्बन्ध्यते चाभा- व इत्यात्मनो विपर्ययस्य स्वतोप्यमिद्धेः परसिद्धेन परस्या- पादानमिदमाभासं सर्वथानुपलभ्यमानोपाधि (१)शङ्काग्रस्तत्वा दितिवदात्मप्रतिक्षेपकम् । अत एव सम्बन्धप्रश्नोऽसंगतः । श्र. - न्यायलालावतीकण्ठाभरणम् धिकरणस्वरूप एवागत्या स्वीकार्य इत्यर्थः । आपादनमात्रस्येति । विपर्य यपर्यवसितस्येत्यर्थः । अभावाप्रसिद्धया व्याप्त्यग्रहान्मूल शैथिल्यम पि द्रष्टव्यम् । इदमसाधकं सर्वथानुपलभ्यमानोपाधिशंकाग्रस्तत्वा. दित्यनुमान मात्मप्रतिक्षेपकं यथा तथा अभावो नास्तीति अभ्युपग म्य सम्बध्यते चाभावस्तस्मादन्योदासीनं भूतलमिति परसिद्धेन वि पर्ययसिद्धौ स्वव्याघातक तैवेत्यर्थः । अथवा विपयर्यरूपाप्रतिक्षेपक त्वं न ह्यभावानङ्गीकारे विपर्यय एतादृशः सम्भवतीत्यर्थः । किश्च यादशकपाले घटः समवैति तादृशे न घट इति व्यवहारोपि स्यादिति घटादिविलोप: स्यादिति भावः । अत एवेति । अभावानङ्गीकारादेवे. न्यायलीलावतीप्रकाशः मन्वयः । अत्रान्योन्याभावसंसर्गाभावान्तरस्वीकारेऽनवस्था, अन्य था चाश्रयरूपमभावव्यवहारहेतुरिति सिद्धमित्यर्थः | घटाश्रयस्येव तद्भावाश्रयस्याप्यननुगतत्वादिति भावः | आपादनमात्रस्येति । विपर्य यपर्यवसितस्य तर्कस्य परमतप्रतिषेधानङ्गत्वादित्यर्थः । अभावाप्र सिद्ध्या व्याप्त्यग्रहाच्छिथिलमूलत्वमपीति भावः । आत्मप्रतिक्षेपकमिति । न्यायलीलावतीप्रकाशविवृतिः टप्रागभावप्रध्वंसयोरित्यर्थः पर्यवस्यतीति भावः । अन्योन्याभावेति । नैक्यमित्यत्रान्योन्याभावान्तरस्वीकारे नान्योन्यसंसर्गिता चेत्यत्र सं. सर्गाभावान्तरस्वीकारे चेत्यर्थः । नन्वाश्रयस्वरूपस्थान नुगतत्वात् नानुगतव्यवहारे हेतुत्वमत आह घटाश्रयस्येवेति । तथाच यथा तवा. भावाश्रयत्वमननुगतानां तथा ममाभावव्यवहारहेतुत्वमिति भावः । यद्वाऽभावरूपस्याश्रयस्य तवाप्यननुगतत्वादित्यर्थः । तथाच तदृदृष्टा ८१.).०प्राधिकं० ।