पृष्ठम्:न्यायलीलावती.djvu/६३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोन्हासिता ५५५ प्राक्काळमाश्रित्य प्रश्नः । तदा भाववति ( १ ) । अथान्तराकं काळमाश्रित्य प्रश्नः । तदा विरोधः । इदं सर्वलयोत्पत्तिप्रति क्षेपकं सत्कार्यवादमनुपततीति (२) महदिन्द्रजालम् | घटाभाव एव च घटनास्तिता । अतिरेकेऽनवस्थितेः । न त्वेवं प्रकृतेऽपि भूतलस्त्ररूपस्यातिप्रसङ्गत्वात् । ततः सम्बन्धवदिदमवश्याङ्गीकर्त- न्यायलीलावतीकण्ठाभरणम् ते सत' इति प्राभाकरस्यापि सांख्य मतानुप्रवेशादपसिद्धान्त इत्यर्थः । घटाभावे घटो नास्तीति यद्विकल्पितं तत्राह घटाभाव एवेति । अभा. वेsभावान्तरभावेऽपि स्वरूपनिबन्धन एव व्यवहार इत्यर्थः । न्यायलीलावतीप्रकाशः द्र्व्यं अभावजन्यमित्यर्थः । लयोत्पत्तीति । ध्वंसप्रागभावा वित्यर्थः । घटाभाव घटो नास्तीत्यत्राह – घटाभाव एवेति । भावाभावयोरभावप्रतीत्यवि. शेषेण्यभावेऽभावान्तरस्वीकारेऽनवस्थाऽतोऽनतिप्रसक्ताधिकरणस्व. रूपमेवाभावविषयो भावे तु बाधकाभावादतिरिक्ताभावसिद्धिरित्य. र्थः । सम्बन्धवदिति । यथा सम्बन्धशुन्यः समवायः स्वरूपेणैव स्था(?). (३) किन्तु तृतीयमादाय, अथानवस्थामूलत्वं द्वितीयस्य, तर्हि प्रथम- स्यापि तथात्वमिति सोपि परिहार्यः । अत्र प्रतीत्यविशेषात् स एवा भावस्तत्र वर्त्तते, न चात्माश्रयः, प्रमेयत्ववत् प्रमाणसिद्धत्वात् । न्यायलीलावतीप्रकाश विवृतिः इति शेषः । तादूरूप्यं यद्यभावत्वमेवोच्यते तदोद्देश्य विधेयभावानुप पतिरत आह अभावजन्यमित्यर्थ इति । संयोगे सम्बन्धान्तरं सद्विशेषय यति यथेति । प्रमेयत्ववदिति । संयोगसमवायाभ्यामेव स्वस्य न स्व- स्मिन्वृत्तिः स्वरूपसम्बन्धेन तु प्रतीतिसिद्धा सा स्वीक्रियते एवेति भावः । यद्यप्येवं भूतलादावण्याघारत्वप्रतीतेस्तथैवोपपत्तिस्तत्रा. व्यतिरिक्ताभावो न सिध्येत् । अन्यथाऽभावण्यभावान्तरस्वीकाराप तिः । तथाप्याघारत्वप्रतीतेरुत्सर्गतो भिननिष्ठता तथाऽतिरिक्ता. ( १ ) ०ति विरोध | (३ ) अत्र पाठो भ्रष्टः प्रतिभाति । ( २ ) ०दमापतीति--तो पु