पृष्ठम्:न्यायलीलावती.djvu/६३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता ६५७ भेदकत्वात् । न हि तरुत्वेन तालस्तमालाद्वपावर्तते । नापि स घटत्वेन विरोधात् । अघटस्वीकारेऽभावस्वीकारात् । असति वा धके व्या वृत्तेरसाधन धर्मजत्वात् । सघटभूतलबुद्धेरन्याभूतलबुद्धिर आवव्यवहुतिहेतुरिति चेत् |न| अभावानङ्गीकारे तस्यां (१) सघ टभूतलबुद्धिव्यावृत्तव्यवहारस्यैव कर्तुमशक्यत्वात् । स्वरूपभेद न्यायलीलावतीकण्ठाभरणम् तंत्राभावोऽव्यङ्गीकार्य एव, तथापि तत्स्वरूपादेव तद्यवहारोपपत्तौ द्वितीयाभावाङ्गीकारे गौरवं प्रमेयप्रमेयवत् अस्मिन्नपि प्रतीतिबलात् स्वं वर्ततामित्यपि वदन्ति | व्यावृत्तव्यवहारस्यैवेति । व्यावृत्तव्यवहारोऽ. त्योन्याभावव्यवहारः स च वैधर्म्यमपेक्षते, वैधर्म्य च सघटभूतल- बुद्धेर्घटाभांबाविषयकभूतलबुद्धित्वमेवेति सिद्धोऽभाव इत्यर्थः । १ न्यायलीलावतप्रकाशः . लान्तरमन्यदित्यत उक्तं जातीयेति । भूतलत्वेनेति । अवध्यवधिमतोः पर. स्परावृत्तिरूपेणैवोपस्थितौ पृथक्त्वनिरूपणादित्यर्थः । नापीति । प्रतियोग्यनुयोगिनोर्मियों व्यावर्त्तकधर्माभावग्रहादित्यर्थः । असति बाधक इति । अभावे तु व्यावृत्तबुद्धावण्यनवस्थया नाभावान्तरस्वी. कार इत्यर्थः । व्यावृत्तेः व्यावृत्तबुद्धेरित्यर्थः । सति । न च दोषात् घटवत्त्वाशाने भूतलज्ञानमभावः स्यादिति वाच्यम् । घटवतो भूतलक्ष्य ज्ञानाद्भिनं भूतलज्ञानमभावः तद्भ्रमाञ्चाभावभ्रम इत्यभ्युपगमात् । अभावति । भेदोऽन्योन्याभावो नाभ्युपेयते एव वैधर्म्यमपि तन्नियतमि- ति तदपि नेति व्यावर्त्तकं विना व्यावृत्तव्यवहार एव न स्यादि त्यर्थः । ननु बुद्ध्योः स्वरूपमेव भेद इत्युभयाभिमतं तथाच स्वरूपत एवं व्यवहारा स्थादित्यत आह स्वरूपभेदेति । न होका या संघटभूत ला बुद्धिः सेवान्यापीत्यर्थः । ननु सघटभूतलबुद्धित्वं यत्र नास्ति न्यायलीलावतीप्रकाशविवृतिः भावति । घट एवेति मूलं । घटत्वमेवेत्यर्थः । घटात्मकत्वादिति । घटत्वा- त्मकत्वादित्यर्थः । क्वचित्पाठ एव तथा | निराकृतमप्यर्थ विशेषतो ( १ ) ०तस्य सघटबुद्धिव्या० ।