पृष्ठम्:न्यायलीलावती.djvu/६३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोनासिता ५५९ अपि च भूतळव्यवहारविलक्षणो नास्तीति व्यवहारो भूतलव्यति- रिक्तव्यवहर्तव्यप्रकाशनिबन्धनः, कलशव्यवहारवत् । न च सघट- भूतलविलक्षणं (भूतलविलक्षणं ?) वा प्रमेयं नावभासते । अन्यथा एकस्यैव सामान्यस्य व्यञ्जक भेदेन वस्तुस्वरूपस्यैव वाऽभिन्न- स्य चित्राकारजगव्यवहारगोचरत्वमनिवार्यमिति घटे च घ ट्राभावसंसर्गनिषेधो घट एव नतु प्रकृते अतिप्रसक्तेः । प्रागभा- वध्वंसयोरन्योन्य संसर्गितानिषेधे स्वरूपमेवाभावः सम्बन्धि सम्बन्धयोरिख । संसर्गिताविधौ नैक्यमित्यत्र तु अन्योन्याभावा- न्यायलीलावतीकण्टाभरणम् पेयमित्याह अपिचेति । विलक्षणानुभव एवाभावे प्रमाणमित्याह नचेति । ननु भूतलमात्रादेव विलक्षणव्यवहारद्वयमस्तु को दोष इत्यत आह अन्यथेति । वस्तुस्वरूपस्यैव वा घटादेरित्यर्थः । ननु यथा घटे घटाभावाभावब्यवहारो घटस्वरूपाधीनस्तथा भूतलस्वरूपाधीनो घ. टाभावव्यवहारोऽपि स्यादित्यत आह घटे चेति । नहि घटो घटाभावा. त्मको घटात्मकश्चेति द्विरूपः सम्भवति भूतलन्तु सघटमघटचेति द्वि. रूपमतस्तत्स्वरूपेण कथमभावधीरित्यर्थः । प्रकृते-भूतले । अतिप्रसक्के. रिति । सघटेनापि तदभावव्यवहारापत्तेरित्यर्थः । प्रागभावप्रध्वंसयोरिति । तत्राप्यन्योन्य संसर्गाभावव्यवहारस्यानतिप्रसक्तान्योन्याभावसाध्य. त्वादित्यर्थः । सम्बन्धीति | घटे रूपसमवाय इत्यत्र स्वरूपमेव सम्बन्ध. न्यायलीलावतीप्रकाशः र्थः । उक्त एवार्थे प्रयोगमाह अपि चेति । भूतलव्यवहारविलक्षणव्य. वहारत्वादिति हेतुः स्फुटत्वाश्नोक्तः । न चेति । इत भूतले घटो नास्ती. त्यन्त्र भूतलविलक्षणघटाभावानुभवः सर्वसिद्ध इत्यर्थः । अन्यथेति । यथा एकस्यैव भूतलस्य सहकारिभेदमासाद्य विलक्षणव्यवहारहेतुत्वं तथैकस्यैव सत्तादेः सामान्यस्य विलक्षणव्यञ्जकवशाद्विलक्षणव्य बहार: स्यादित्यर्थ: घटे चेति । घटान्योन्याभावाभावस्य घटात्सु. करवा दित्यर्थः । नत्विति । भूतलस्वरूपमेव घटनिषेधो न पुनः सघट- भूतलस्वामि तस्वादित्यर्थः । संबन्धीति | घटरूपयोः समवाय इत्यम