पृष्ठम्:न्यायलीलावती.djvu/६३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती अवसरे एव वक्ष्यामः परस्पराभावरूपतापत्तिस्त्वविरोधिस्व- न्यायलीलावतीकण्ठाभरणम् व्यवहार करोति तथा प्रकृतेपीत्यर्थः । नैक्यं नान्योन्य संसर्गिता वेति विकल्पय दूषणमुक्तं तदने निरसनीयमित्याह नैक्यमिति । परस्परेति । घटाभांवे घटो नास्ति पटाभावे चपटो नास्तीत्युभयोः स्वरूपेण चेदन्योन्यनास्तिता व्यवहारेऽपि पटाभावदशायां घटसखेऽपि तद्- न्यायलीलावतीप्रकाश: यथा स्वरूपमेव सम्बन्धस्तथात्रापीत्यर्थः । ननु यथा घटाभावे पटो नास्तीत्यत्र घटाभावस्वरूपमेव घटनास्तिता, तथा घटाभावे घटो नास्तीत्यत्रापि घटाभावस्वरूपमेव पटनास्तिता, एवं च घटाभावे विद्यमाने यथा घटनास्तिताव्यवहारो घंटे विद्यमाने घटाभावना स्तिताव्यवहारः तथा घटाभावे विद्यमाने पटनास्तिता घटे च विद्य माने घटाभावनास्तितापत्तिरित्यत आह - परस्परेति । ननु घटवभू तलभिनं भूतलमभावः यत्र परेषामभावः घटवभूतलभिन्नभूतल. बुद्धिर्वा भेदः स्वरूपमेव तादात्म्येनाप्रतीतौ प्रतीतिरिति तवापि स्वरूपभेदलक्षणं इदानीमिदं भूतलं घटवद्भूतलं नेति प्रतीतेः । एतावांस्तुविशेषो-यत्र च समानाधिकरणनिषेधधीरन्योन्याभावं भेद" मालम्बते मम तु स्वरूपभेदम् । नचैवं प्रतियोगिज्ञानापेक्षानुपपत्तिस्त योर्निः प्रतियोगिकत्वादिति वाच्यम् । अभावस्य निःप्रतियोगिकतया स्वज्ञाने तंदनपेक्षत्वात् स्वव्यवहारमात्रे तदपेक्षणात् । न चातिरिक्ता- भावपक्षेऽन्योन्याभावे अत्यन्ताभावे च नित्ये मानमस्ति प्रतियोगिनि बुद्धिस्थेऽधिकरणस्वरूपस्यैवानतिप्रसञ्जकत्वात्, न हि इधिकरणस्य प्रतियोगितादात्म्यं प्रतियोगिमत्त्वं वा भवति, अत एं: वाभावे नामावान्तरं स्वीक्रियते । न च भूतलज्ञानस्वरूपाणामननुः गमादनुगतव्यवहारानुपपत्तिः, अतिरिक्ताभावपक्षेऽप्यनुगतस्याभा. न्यायलीलावती प्रकाश विवृतिः तत्रा- निराकर्ते पुनराशंकते ननु घटवदिति । तवापीति । तत्रैवेत्यर्थः । मम तु शुक्तित्वेनाप्रतीतिदशायां शुकेः शुक्तिभेदापत्तिरीश्वरानंगीका- . रादिति भाषः । ननु घटवत्वप्रकारकज्ञानभिन्न भूतलशानस्याभावत्वे घटवति घटवत्त्वाशानदशायामभावव्यवहारापत्तिः, घटवतो