पृष्ठम्:न्यायलीलावती.djvu/६३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावत भावत्वेन व्युदस्तेति सिद्धस्तावद्भावः ॥ किं पुनर्नञोऽभिषेयमिति विचार्यते । न तावत्स/मान्य- किण्ठाभरण-सविवृतिप्रकाशोद्भासिता ५६१ न्यायलीलावतीकण्ठाभरणम् धीनस्त नास्तिताव्यवहारो नापद्येत अविरोधिस्वभावत्वात् घटपट. नास्तितयोरित्यर्थः किं पुनरिति । नञ्शब्दे किं प्रवृत्तिनिमित्तमित्यर्थः । परसामान्यं न्यायलीलावतीप्रकाशः वत्वस्य दुर्वचत्वात् | मैवम् । सप्रतियोगिको ह्यभावोऽनुभूयते घटो नेत्यनुभवात् न तु नमात्र मतोऽसाबवित्तिवेद्यत्वं प्रतियोगिनः। प्रति- योगिज्ञानाधीनज्ञानत्वं चाभावस्य प्रतियोगिसाक्षिकं गोसादृश्यवत् केवलमधिकरणं तज्ज्ञानं च नाभावः प्रतियोगिज्ञानं विनापि सम्झाना- त्। न चाभावव्यवहारे सप्रतियोगिकत्वम्, नञर्थस्य सप्रतियोगिकत याऽनुभवात, नाभावव्यवहारस्य तस्याभावज्ञानजन्यत्वात्, व्यवहार. स्य च व्यवहर्त्तव्योपलम्भमात्रनिबन्धनत्वात् । नच हस्त्यवितस्त्या. देदर्दीर्घस्य द्रव्यसमकालमनुभूतावपि व्यवहारेऽवधिज्ञानापेक्षत्वायभि. चारः, तस्य परिमाणान्तरत्वात् । अपि च न केवलं भूतलमभावः, आ. धाराधेयानुभवात् अभेदे च तदनुपपत्तेः । अथ यस्मिन्समय विशेषे भूत. लेऽभावः परैः स्वीक्रियते तत्समयविशेषयोग एव भूतलस्य घटाभावः, तथा चाधाराधेयभावधीरप्युपपद्यते समयविशेषयोगस्य भूतलवृत्ति. त्वात् । तन्न । समयविशेषयोगस्य निःप्रतियोगिकतया अभाव- व्यवहारासामर्थ्यात समयविशेषस्याधारत्वेनानुभवाच्च इदानीं भूत- ले घटो नास्तीति प्रतीतेः । न च समयविशेषे समयविशेषयोगोऽ. भेदे सम्बन्धानुपपत्तेः, दुःखवदात्मभिन्नात्मनः दुखाभावत्वे मोक्ष. स्या पुरुषार्थतापत्तेः आत्मनोऽसाध्यत्वादिति संक्षेपः । भूतलज्ञानस्वरूपाणामननुगतत्वान्नानुगताभावव्यवहारहेतुत्वमित्य. तिरिक्ताभावपक्षेsपि तुल्यमिति यदुक्तं तदभिप्रेत्याह किं पुनरिति । तस्येति । न्यायलीलावतीप्रकाश विवृतिः तलस्य ज्ञानाद्भिन्नभूतलज्ञानस्य चाभावत्वेऽभावास्वीकारे च दुरवधारणता चेत्यरुचेराह नचेति । अधिकरणानतिप्रसंगादेवेश्य- र्थः । दुर्वचत्वात सुवचत्वे वाऽधिकरणादिनिष्ठमेव तन्निरुच्यतामि- ति भावः । परिमाणान्तरत्वादिति । परिमाणगतजातिविशेषात्मकत्वा.