पृष्ठम्:न्यायलीलावती.djvu/६४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६४ न्यायलीलावती भावप्रत्ययं करोति समवाय इव समवायिव्यवहारम् | न च स्वात्मन्यभावव्यवहार कर्तृत्वविरोधः, प्रमेयत्वविरोधात् (१) | न्यायलीलावतीकण्ठाभरणम् म्बन्ध एवाभावसम्बन्धान्य सम्बन्धरहित एव । अभावप्रत्ययन्त्विति । अभावाकारानुगतप्रत्ययमित्यर्थः । समवाय इवेति । घटे रूपसमवाय इत्यत्र यथा समवायः स्वरूपसम्बन्धेनैव विशिष्टव्यवहारं करोती. त्यर्थः । ननु सत्तात्यन्ताभावमादाय कथमयमनुगतव्यवहारः स्यात् नहि स एव तत्रेत्यत आह न चेति | प्रमाणबलादत्रात्माश्रयोऽङ्गीकि. न्यायलीलावतीप्रकाशः म्बन्धशुन्य एवेत्यर्थः । अनुरूपं दृष्टान्तमाह समवाय इवेति । ननु सामग्री- विरहस्यातीन्द्रियतया अभावत्वमप्रत्यक्षं स्यात्, किञ्च बोधो ज्ञान- मात्रं वा सम्यक्ज्ञानं वा ? | नाद्यः, तमसोऽपि सत्वेन प्रतीतेः । नांत्यः समवायातिव्याप्तेः । अत्राहुः | द्रव्यादिषट्कान्योन्याभाववत्वं द्रव्य. त्वादिषट्कात्यन्ताभाववत्त्वं वा अभावत्वमित्यभावव्यक्ति विशेषमादा. य निर्वाच्यम् । तत्तदभावव्यक्तिश्चानुगताभावत्वं विनाप्यनुभवसिद्धा । यद्वा पटादिन घट इति समानाधिकरणनिषेधव्यवहारो घटान्योन्या- न्यायलीलावतीप्रकाश विवृतिः पि सत्ताविरहव्यक्तिरनुगताभावत्वाप्रतीतावपि प्रततिषैति सेवा- भावव्यक्तीनामनुगमिकेति भावः । द्रव्यादिषट्केति । अन्यतरत्वावच्छिन्न. षट्प्रतियोगिकाम्योन्याभाववत्वं द्रव्यरवाद्यवच्छिन्न प्रतियोगिकाम्यो न्याभावषद्कावारत्वं चेत्यर्थः । एवमत्यन्ताभावगर्भेपि । अन्योन्याभावो न द्रव्यादि अत्यन्ताभावे न द्रव्यत्वादीति प्रतीतेश्चात्माश्रयोध्ययम- दोषाय प्रमेयत्वादाविव । यद्यपि विशेषत्वादेरतीन्द्रिय तयाऽभावात्व- प्रत्यक्षं न स्यादिति दूषणमत्रापि, तथापि प्रत्यक्षप्रतीतिविषयोऽभाव- त्वं स्वरूप संबन्धविशेषात्मकमेव, इदं तु विभाजकोपाधिभूतं निरुक्त •मिति मन्तव्यम् । अनुगताभावत्वनिर्वचनं विनाप्यन्योन्याभावादिक. मादायानुगतप्रतीतिव्यवहारसमर्थनं मन्मते घटते, तब तु तदपि - नास्तीत्याशयेनाह यद्वेति । नन्वेषं पदार्थानां सप्तत्वस्याहतिरत आह ( १ ) प्रमेयत्ववदविरोधात् ।