पृष्ठम्:न्यायलीलावती.djvu/६४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावत किण्ठाभरण- सविवृतिप्रकाशोद्भासिता . न्यायलीलावतीकण्ठाभरणम् धारवश्वस्य जनकत्वात् । अदृष्टानाधारकालानाधारत्वम् गन्धानाधा. । रकालानाधाराभावत्वं च लीलावतीकारमते सर्वमुक्त्यनभ्युपगमेन दृष्टम् । प्रतियोग्यन्यूनानतिरिक्त कालीनावधिक सामयिकपरत्वाश्रय. समानकालीन कादाचित्काभावत्वं तु न लक्षणं शब्दबुध्यादिप्रागभावा. व्याप्ते, न हि क्षणद्वयमात्रस्थायि मूर्त संभवति, सम्भवे आद्यशब्द- प्रागभावे च तथाप्यव्याप्तिः, प्रलयकालीनचरम क्रियाप्रागभावाव्याप्तिः, ब्रह्माण्डान्तरसस्वेपि तम्मूर्तनिरूपितपरत्वोपेते प्रमाणाभावात् । प्रतियोगित्वं च प्रागभावप्रतियोगित्वमेव वाच्यं तथा चात्माश्रयः, न्यायलीलावती प्रकाशविकृतिः एवान्त्य शब्दप्रागभावेऽपि नाप्रसिद्धिनिबन्धनाव्याप्तिः, यथाश्रुते तस्या अपि प्रसङ्गात् । केचित्तु प्रतियोगिकालनेत्येव विवक्षितम् । न च प्रतियोग्युत्तरोत्पन्नमादायासम्भवः । नहि प्रतियोगिकालीने- स्यत्रापि यावत्वं विशेषणम्, किन्तु परत्वे परत्वाश्रये वा । तथाच प्र- तियोगिसहोत्पश्चं प्रतियोगिपूर्वोत्पन्नमेव प्रतियोगिलमानकालं वा गृ. हीत्वा लक्षणस्य सुवचत्वात् । एतेनान्त्यशब्दप्रागभावेऽपि लक्षणस ङ्गतिः । न च प्रतियोगिध्वंसाव्यवहित पूर्वोत्पन्नद्रव्यमादाय ध्वंसेति • व्याप्तिः, तद्वधिकपरत्वस्य पूर्वकालविनष्टेऽसम्भवात् । पूर्वमेतस्या- नुत्पत्तेरिदानीं च तस्यैव नाशात् परस्त्वापरत्वयोश्चैकदैवोभयत्रोपपत्ते. रिति वाच्यम् । परत्वाश्रयपदेन परत्वाश्रयत्वयोग्यस्य विवक्षितत्वात् योग्यतायाश्च पूर्वविनष्टेऽपि सत्वादिति वदन्ति तदयुतम्। योग्यताव- च्छेदकं हि पूर्वोत्पन्नत्वमेव वाच्यम्, तच्च प्रागभावघटितमित्यात्माश्र यात्, तस्माद्योग्यताऽघटितमेव लक्षणं वाच्यमितिशङ्किताव्यातिनिरा. साय यावत्स्वमनुगतप्रतियोगिकालीनेऽपि विशेषणमित्यसम्भव एवेति पूर्वव्याख्यैव साधुन च पूर्वव्याख्यानेऽपि यत्र तादृशं द्रव्यं नास्त्यनि- श्चितं वा तत्प्रागभावेऽतिव्याप्तिरिति दोषः, तादृशद्रव्यस्य व्यणुकादेर- न्यस्य वा सर्वत्र सम्भवात् । निश्चयस्तु तस्यापाततो मास्तु, उत्तर कालंतु अनुमानादिना स्यादेव। प्रतीतिविषयस्तु स्वरूपसम्बन्धविशेष एव । एवमनभ्युपगमे यावत्परत्वाध्याप्रत्यक्षतया लक्षणाशानापत्तेश्च । परत्वं च कालपिण्डसंयोगासमवायिकारणकं विजातीयमेव लक्षण. पविष्ठतः प्रतियोगित्वनिष्ठस्यापि दैशिकपरत्वाश्रयत्वादव्याप्तिरपा. ●