पृष्ठम्:न्यायलीलावती.djvu/६४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती न्यायलीलावतीकण्ठाभरणम् अन्यथाभिधाने चातिव्याप्तिः । प्रागभावेति । प्रागभावनिवृत्तिर्घटस्तन्नि- वृत्तौ तद्ध्वंसे सति तदुन्मज्जनं तत्तादवस्थ्यमित्यर्थः । तद्विरोधित्वादि- ५७० न्यायलीलावतीप्रकाशः योगी विनष्टः परत्वाश्रयश्च विद्यते तत्र न ध्वंसेऽतिव्याप्तिः, प्रलयकाले ब्रह्माण्डान्सरवृत्तिद्रव्यस्य परत्वाश्रयस्य सत्वान्न तत्कालीनक्रिया. यामव्याप्तिः । प्रागभावेति । प्रागभावनिवृत्ति घटस्तन्निवृत्तौ तसे प्रा. गभावोन्मञ्जनापत्तिः प्रागभावाभावानाधारकालस्य प्रागभावाघारत्व. न्यायलीलावतीप्रकाशविवृतिः स्ता | क्वचिन्तु सामयिकेति पदमेव तदर्थकमस्ति । प्रतियोगिज्येष्ठे प्र. तियोगिनाशोत्तरवर्त्तमाने तादृशपरत्वसत्त्वात्तमादाय ध्वंसेऽतिव्याप्ति. रिति यावत्पदं परत्वविशेषणम् । प्रतिक्षणं कस्यचिद्रव्यस्य नाशनियमा न विशेषणदानेपयुक्तदोषः । न च यावत्परत्वाश्रयाप्रसिद्धिः, यावता. मेव प्रसिद्धेः । केचित्तु यावत्वमाश्रयविशेषणमेव विशेषणसावधि- त्वादेव च विशिष्टसावधित्वमिति नान्वयः | आश्रयपर्यन्तधावनं तु प्रतियोगिन्युत्पन्ने तज्ज्येष्ठे यत्परत्वमुत्पद्यते तमादायातिव्याप्तिवारणा- य । अत्यन्ताभावादावतिव्याप्तिवारणाय कादाचित्कपदम्। अभावपदं स्वरूपाख्यानपरम् | सर्गाद्यकालीनद्यणुकप्रागभावे च ब्रह्माण्डान्तर्व- निद्रव्यमादाय लक्षणसम्भवः। महाप्रलयानभ्युपगमेनैवेदं लक्षणमतो न चरमक्रियाप्रागभावाव्याप्तिः । न च ध्वंसप्रागभावात्मनि घटादाव. व्याप्तिः, तस्यालक्ष्यत्वात् । न च वर्गसंसर्गस्थायिनोऽदृष्टादेः प्रागभा- वेsव्याप्तिः, तदन्यूनकालीनानित्यद्रव्णभावान्नित्यद्रव्यस्य च परत्वा- नवघित्वादिति वाच्यम् । प्रतियोगिकालीनस्यैव प्रतियोग्यन्यूनानति रिक्तकालीनपदार्थत्वात् । न चैवमसम्भवः, प्रतियोग्युत्तरोत्पत्तिकप्र. तियोगिसमानकालीनाबधिक परत्वाधिकरणप्रतियोग्यसमानकाल त्वात्प्रागभावस्येति वाच्यम्। यावत्वविशेषणत्यागात्। नचैवं ध्वंसाति. व्यातिरिति वाच्यम् । प्रतियोगिकालावृत्तित्वस्य परत्वाश्रये विशेष. णत्वात् | तल्लाभार्थमेव च यावत्पदोपादानात् ग्रन्थाधिक्यादिति न्यायात् । यत्तु प्रतियोगिकालनियत्किञ्चित्पदार्थावधिकयावत्परत्वा श्रयसमानकालीनत्वमेवार्थ इति प्रतियोगिसहोत्पन्नद्रव्यमादायैव लक्षणमिति नासम्भव इति । तन्न । तथासति प्रतियोगिविनश्यत्क्ष.. ● ·