पृष्ठम्:न्यायलीलावती.djvu/६४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासितां ५७१ चेत् । न । एकप्रतियोगिनोरन्यतरनिषेधस्यान्यतरविधान- न्यायलोलावतीकण्ठाभरणम् ति । प्रागभावविरोधित्वात् इत्यर्थः । एवमिति । ध्वंसनिवृत्तिरूपतया भा. वत्वं घटनिवृत्तिरूपतया चाभावत्वमेकस्य प्रागभावस्य च स्यात् । एवं ध्वंसेपि वक्तव्यम् । अभावात्मा प्रागभावो यद्यभावप्रतियोगिकः स्यात्तदभावः स्यात्, एवं ध्वंसमपि पक्षीकृत्य समर्थनीयम् | भावाभाव- बृत्येति । भावाभावविधिचरितयेत्यर्थः । विधति । भावविरोधित्वं ना. भावत्वे तन्त्र, नाप्यभावविरोधित्वं भावत्वे, किन्तु विधिमुखप्रत्य यावेद्यत्वं तद्वेद्यत्वं च यथाक्रमम्, तथाच तर्कस्थलव्याप्तौ अप्रयोजक त्वमुक्तम् । तन्निषेधेति । परस्परविरहरूपत्वं भावाभावयोर्भज्येते त्य र्थः । एकप्रतियोगिनोरिति । यत्र एकमात्रं प्रतियोगि तत्र भावाभावयोः न्यायलीलावतीप्रकाशः नियमादित्यर्थः । तद्विरोधित्वात् प्रागभावविरोधित्वादित्यर्थः । एव मिति | ध्वंसस्याभावप्रतियोगिकत्वे सतीत्यर्थः । न चापाद्या प्रसिद्धिः, अभावात्मा ध्वंसो यद्यभावप्रतिप्रतियोगिकः स्याद्भावः स्यादित्यर्थः । अत्र विधित्वमुपाधिरिति न प्रागभावनिवृत्तिघंटाद्यात्मकत्वनियम इत्याह विधिमुखेति । अत्रोपाधे: साधनव्यापकत्वादनुकूलत लतर्काभावा. दप्रयोजकत्वमभिप्रेतम् । न च ध्वंसप्रागभावयोरन्योन्य प्रतियोगिकत्वे. ऽन्योन्यनिरूपणाधीन निरूपणत्वापत्तिः, अभावस्य अभावत्वेनैव निरू- पणे तदपेक्षणातू, प्रमेयत्वादिना निरूपणे प्रतियोगिज्ञाननपेक्षणात् । तन्निषेषेति । तनिषेधः प्रागभावप्रतिषेधो घटस्तस्य प्रध्वंसस्तस्य वि. न्यायलीलावतीप्रकाशविवृतिः णजातद्रव्यावधिकपरत्वाश्रयस्यापि नाशादिति योजना । प्रलयकाले- ति । सर्वत्र ब्रह्माण्डे युगपत्प्रलये मानाभावादिति भावः । तत्का• लीनक्रियायां तत्कालीनक्रियामागभाव इत्यर्थः । अभावप्रतियोगिक 'स्वे सतीति भावत्वे हेतुरभावत्वे च भावप्रतियोगि कत्वं हेतुरुभ्यास. द्ध एवेति भावः । अत्रोपाधेरिति । अत्राप्रयोजकत्वमभिप्रेतमुक्तोपाघेः साधनव्यापकत्वादित्यर्थः । केचित्तु साधनव्यापकताया मेवाप्रयोजक त्वमित्युपाधिरेव स इत्यर्थ इति वदन्ति । तदयुक्तम् | पञ्चम्यनन्वया- पत्तेः । अभावत्वेनेति । तद्मावत्वेनेत्यर्थः । यावत्प्रतियोगिनिरूप्यत्वे