पृष्ठम्:न्यायलीलावती.djvu/६५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती ५७४ ननु गवात्मनाऽश्वाभावोऽप्यत्यन्ताभाव एव, निरवधित्वात् । तदपार्थकं संसर्गप्रतियोगित्वम् । यथा एक एव ध्वंसो भावा- भावनिषेधात्मा न भिद्यते तथात्रापि न्यायस्य तुल्यत्वात् । त स्कुतोऽभावस्य चातुर्विध्यमिति चेत् । न । अन्योन्याभावस्य निषेध्यसमानदेश कालत्वात् | तस्य तु तदभावात् । अर्धरक्ते समानदेशकालत्वं भावाभावयोरिति तस्यापि पञ्चमाभावत्वम् । अस्य वा वैधर्म्यस्याप्रयोजकत्वेऽभावत्रैविध्यमिति चेत् । न । न्यायलीलावतीकण्ठाभरणम् अपार्थ कमिति । अव्यावर्तकमित्यर्थः । भावाभावेति । घटतत्प्रा. गभावनिषेधात्मा नेत्यर्थः । अत्रापीति | तादात्म्यनिषेधात्मा सं. सर्गनिषेधात्मा च एक एवाभाव इत्यर्थः । अन्योन्याभावस्येति । समानदेशत्वमात्रे वक्तव्ये समानकालत्वाभिधानं सम्पाताया. तम् । तस्य विति । अत्यन्ताभावस्येत्यर्थः । प्रतियोगिवृत्तिर- भावोऽत्यन्ताभाव इति तु न लक्षणम् | नित्यत्वात्यन्ताभा " वाव्याप्तेः तस्य च तत्रावृत्तेः, नित्यत्वस्यापि नित्यत्वात् तदनि त्यत्वे नित्यानामनित्यत्वापत्तेः । ननु संयोगात्यन्ताभावस्य नान्यो. न्याभावत्वं संसर्गप्रतियोगिकत्वात्, नात्यन्वाभावत्वं प्रतियोगिस. मानदेशवात्, तथा चासौ पंचमो वा स्यादप्यन्योन्याभावात्यन्ता. न्यायलीलावतीप्रकाशः 9 रोग्य यो निषेधः स संसर्गाभावः, घटसंसर्गः पढ़ो नेत्यत्र तु संसर्गो नारोग्यते, किन्तु तादात्म्यमित्यनयोर्भेदः । पूर्वपक्ष्येवाह यथैक एवेति । यदा तु अन्ते चेदिति पाठस्तदा सुगम एव । संयोगाव्याप्यवृत्तित्वमाश्रित्याह अर्द्धरक्त इति । प्रतियोगि समानदेशकालतया तस्यात्यन्ताभावत्वाभावात्, संसर्गप्रति. म्यायलीलावतीप्रकाशविवृतिः राह अस्मत्पितृचरणास्विति । प्रतियोग्यधिकरणसंसर्गविषयतया यस्या रोपत्वमित्यर्थः । तेन प्रतियोगिनमार्धकरणे समारोध्येत्यथ न ल. भ्यते अत एव चिन्तामणौ तथैवास्ति । तादृशारोपजन्य तावच्छेद कं च स्वाभावाभावत्वमेवेति दिक् | निषेधः निषेवप्रत्ययः स तद्विष.