पृष्ठम्:न्यायलीलावती.djvu/६५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोङ्गासिता ५७५ तत्रावच्छेदकस्य सत्वात् । अवच्छेदकस्य भावैकनियमेन न भेदो, नियमेन पुनः समानदेशत्वम्, अवच्छेदकान्तरोपादाने त्वनव- स्थितिरिति चेन्न | युगपद्भावाभावयोरप्रतीतिरेव । एकस्य देशका - न्यायलीलावतीकण्ठाभरणम् भावयोलक्षणं न वाध्यमित्याह अर्धरतेति । तत्रेति । अवच्छेदभेदन प्र. तियोगिसमानदेशत्वाभावादसावत्यन्ताभाव इत्यर्थः । अवच्छेदकस्येति । यद्यवच्छेदको व्याप्यवृत्तिस्तदा तद्द्वतोपि न देशभेदः, अनियम तस्या. व्यव्याप्यवृत्तितायां पुनः समानदेशत्व मेवावच्छेदकभावाभावयोस्तत्रा- व्यवच्छेदकान्तरकल्पनेऽनवस्थेत्यर्थः। संयोगतदत्यन्ताभावयोर्याप्य- वृत्तितामभ्युपेत्याह युगपदिति । नहि तत्रैव संयोगः प्रतीयते तत्रैव तद्- भावोपि, किन्तु संयोगोऽवयविनि तद्भावस्त्ववयवे प्रतीयते । न चैवं संयोगोष्यवयववृत्तिः स्यादिति वाच्यम् । तथासति तस्य परमाणुप. र्यन्तमपसारणेऽतीन्द्रियतापत्तेः । न चैवमभावेपि स्यादिति वाच्यम्। प्रतियोगिपरतया ह्यभावप्रतीतिर्न त्वभाव एव तत्र प्रतियोगिप्रती तिरिति । संयोगातीन्द्रियतायामुभयोरप्यतीन्द्रियत्वं प्रसज्येत, अ न्यायलीलावतीप्रकाशः योगिकतया चान्योन्याभावत्वाभावादित्यर्थः । तत्रेति । यदवच्छेदेन प्रतियोगी तदवच्छेदेनात्यन्ताभावासत्त्वादित्यर्थः । अवच्छेदकस्येति । भावैकनियमेनाधिकरणेऽवच्छेदकस्य भाव एव नाभाव इत्येवंरूपेण न भेदो भावाभावव्यवस्थापकावच्छेदेनात्यन्तामावासत्वादित्यर्थः । अवच्छेदकस्यै कत्राधिकरणे भावाभावसत्वेनावच्छेदकभावाभावयारेव समानदेशत्वमित्यर्थः । संयोगस्याव्याप्यवृत्तित्वमनभ्युपगम्य समा धन्ते युगपदिति । क्रमेणेति । तथा च संयोगाभाव उपाध्याश्रय एव । नचैवं संयोगोऽप्युपाध्याश्रय एव स्थात्, संयोगस्याऽवच्छेदकेना- न्यथासिद्धौ परमाणुविश्रान्तेरतीन्द्रियत्वा पत्तैरिति भावः । अवयवि- न्यायलीलावती प्रकाशविवृतिः याभाव इत्यर्थः । पूर्वपक्ष्येवेति । प्रतियोगिकत्वमित्यनन्तरमिति चेदि ति पाठपक्षे अंते चातुर्विध्यमित्यनन्तरम् । अवयविनाति । घटादौ द्वाव व्यवच्छेदकेनान्यथासिद्धौ तवयवस्य स्थूलतया तत्रातीन्द्रियत्वा-