पृष्ठम्:न्यायलीलावती.djvu/६५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतकण्ठाभरण- सविवृतिप्रकाशोद्भासिता ५७७ मानाभावात् । भिन्नबुद्धिरिति चेत् । न | तदभावेऽपि घटतदभाव- योर्भिन्नबुद्धिदर्शनात् । तत्र स्वरूपालम्बन मिति चेत् । न । यावेष्व. पि तुल्यत्वात् । आरोप्यते तत्राप्य ( १ ) भाव इति चेत् । न । अभा- न्यायलीलावतीकण्ठाभरणम् योगिक इत्यर्थः । इदमिदं न भवति नेदमिहेति प्रतीतिभेद्कृत एवा. नयोर्भेद इति भावः । तदभावेपीति | अन्योन्याभावत्वाभावे पीत्यर्थः । नाभावेऽभावान्तरं वर्तते तथा सत्यनवस्था स्यादिति भावः । आरोप्यत इति । घटो घटाभावो न भवति इत्यारोपितान्योन्याभावनि. बन्धनेयं प्रतीतिरित्यर्थः । अन्योन्याभावश्चेत्तत्रारोपितस्तदाभावस्य न्यायलीलावतीप्रकाशः त्रान्यविशेषश्वेन परिच्छिन्ने कठपुत्रविशेषभ्रमः तदन्योन्याभावपरि च्छेदात् । कथं वा नायं कठपुत्र इत्यग्रे बाधकम् ? प्रागेव तद्भेदपरि च्छेदात् । सर्वकठपुत्रान्यता न परिच्छिन्नेति चेत् । न | सर्वपदस्यापि तत्तयक्तिवचनातू, न ह्यन्यः कठपुत्रः | धर्माभावालम्बनत्वेन तु तदन- हानायं दोषः | मैवम् । तदन्यकठपुत्रनिश्चये सम्भावनायां वा भ्रमाव, अग्रे बाधकमपि तदन्योन्याभावग्रहात्, अन्यथा तु भ्रमाद्यभाव एव, घटोऽयं नेति धर्मिणः प्रतियोगित्वग्रहात्, बाधकं विनैतदनादरेऽति प्रसङ्गात्, धर्म्यभावग्रहेऽपि धर्मात्यन्ताभावग्रहसम्भवाच्च । लक्षणं न्याय लीलावती प्रकाशविवृतिः ठपुत्रत्वे न भ्रम इत्यर्थः । तदन्यकठपुत्रेति । तद्धर्मावच्छिन्नान्योन्यामा वग्रहस्य तद्धर्मप्रकारकभ्रमविरोधितया कठपुत्रत्वावच्छिन्नान्योन्या. भावाग्राम इत्यर्थः । अन्यस्य कस्यचन कठपुत्रत्वेन भ्रमविष यस्याभेदस्तत्रारोप्यते तदन्योन्याभावग्रहादित्यर्थ इत्यन्ये । अन्यथेति । प्रागेव सामान्यान्योन्याभाव परिच्छेदेऽन्यस्य कठपुत्रत्वेन भ्रमाभा- वो वेत्यर्थः । धर्मिण इति । तथाच प्रतीतिलैक्षण्यादेवोभयोर्भेद इत्यर्थः । ननु तयोर्भेदे तदन्योन्याभावग्रहकाले तद्धर्मात्यन्ताभावसंशयः स्या दत आह धर्म्यभावेति । तथाच तुल्यसामग्रीकत्वेन धर्मास्यन्ताभाव- स्थापि तदा ग्रहान संशय इति भावः । क्वचिद्धर्माभावेति पाठस्तत्रा (१) अपीति नोस्ति मु० पुस्तके |