पृष्ठम्:न्यायलीलावती.djvu/६५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता ५७९ दूषितत्वात् । नास्तीतिबुद्धे रोपिता भावालम्बनत्वात् आरोपि तान्योन्याभाव संसर्गनिषेधव्यवहारस्य घटतदभावाभ्यामेव कर गात् सम्बन्धवत् | यथा सम्बन्धस्वरूपमेव सम्बन्धारोपात्स म्वन्धमवभासते सम्बन्धान्तरारोपेऽपि स्वरूपमेव नियामकं तथा त्राप्यविरोध इति सिद्धं चातुर्विध्यम् । इति अभावः ॥ . न्यायलीलावतीकण्ठाभरणम् दृष्टान्तमाह ब्याभावसंसर्गाभावोऽधिकः सिद्ध इत्यत आह आरोपितेति । घट• तदभावयोर्भेदबुद्धिरारोपितान्योन्यामावनिबन्धनेत्यत्र यथेति । दृष्टा हि सम्बन्धे सम्बन्धबुद्धिरारोपितसम्बन्धनिबन्धनेत्य- र्थः || अभावः || न्यायलीलावतीप्रकाशः उभयेति । उभयनिषेधे घटात्मकत्वघटान्योन्याभावाधिकरणत्वयोर्नि षेधे, विरोधो भावाभावास्यां तृतीयकोटेरभावादित्यर्थः । अतिरेकि· णोऽधिकरणादभावाद्भिन्नस्य तस्याभावस्येत्यर्थः । न च घटाभावे पटो नास्तीति बुद्धिस्तत्र मानमित्याह नास्तीति । ननु यस्य यत्राभा- वस्तत्र तस्यारोप इति नियमादन्योन्याभावारोपस्तत्रैव स्याद्यत्र त. दभावस्तथा चान्योन्याभावे तदारोपः कथमभावान्तरं विनेत्यत आह आरोपितेति । आरोपितो योऽन्योन्याभावस्तस्य यः संसर्गस्तस्य यो निषेधव्यवहारः स आरोपविषयेणैवाभावेन क्रियते आरोपेऽध्यारोग्या. भाव एव प्रयोजकः स चात्रारोपविषय एव, अभावान्तरं तु नात्र तम्त्र- मित्यर्थः । सम्बन्धवदिति । यथा सम्बन्धान्तरेऽनव स्थानात्सम्बन्धान्त. भ्यायलीलावती प्रकाशविवृतिः घटाभावयोस्तादात्म्येऽपि को दोष इति यदि व्यात्तत्रेदमुकं घटास्म- कत्वेति । घटतदद्भावयोरिति शेषः । नास्तीति । तथा व तत्तुल्यन्याय. तया घटांभावेऽपि घटान्योन्याभाव आरोपित इत्यर्थः । अत्र शङ्कते ननु यत्रेति । आरोपविषयेणैवाभावेनेति । घटाभावेनेत्यर्थः । तथाच घटाभा. वस्याधिकरणत्वव्यावर्त्तकतया घटस्याधिकरणकोटिप्रवेशेन घटत. दभावास्यामिति मूलमुपपादनीयमिति भावः । स चात्रारोपविषय एवेति । यद्यपि घटावे पट नास्तीति प्रतीतेः क्लृप्त पटाभावेनैवोपपत्तौ ना.