पृष्ठम्:न्यायलीलावती.djvu/६५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८० न्यायलीलावती तत्र दुःखात्यन्ताभावोऽपवर्गः । ननु चा (१)द्वैततश्वसाक्षात्का रात् अविद्योपनीतप्रपञ्चप्रत्ययबाघे जगराद्यप्रत्ययात् स्वप्रत्यय- बदद्वैतानन्दसाक्षात्कारा मुक्तिरिति मन्यन्ते | मैवम् । मानाभा- वात् । श्रुतिरत्र मानमिति चेन्न । बाधितत्वात् । ब्रह्मसंवेदनेऽपि न्यायलीलावतीकण्ठाभरणम् तत्रेति । अभावेषु मध्ये इत्यर्थः । दुःखात्यन्ताभाव इति । 'दुःखना- त्यन्तं विमुक्तश्चरति' इति श्रुतिप्रामाण्यात, स चानात्मादिनिष्ठ एवा. स्मान प्रार्थ्यते सम्बद्धः क्रियते । सम्बन्धश्च तस्य समानाधिकरण समानकालीनदुःखप्रागभावासहवृत्तिदुःखध्वंस एव, तस्मिन्सत्येव 'शुको मुक्तः प्रह्लादो मुक्त' इति व्यवहारदर्शनात् । स चात्यन्ताभा. वः स्वनिष्ठदुःखप्रतियोगिक एवेति प्रतियोगिविकल्पावसरः । एक- दण्डिमतमुत्थाप्य दूषयति ननु चेति । अद्वैतानन्दसाक्षात्कारस्येदानी. मपि सत्वान्मुक्तिप्रसङ्ग इत्यत उक्तम् प्रपञ्चप्रत्ययबाध इति । तद्वाध्य ताप्रयोजकमाह अविद्योपनीतेति । अपरिसमाप्त एव वाक्ये दृष्टान्तमाह जागराद्येति । मानाभावादिति । ब्रह्मण आनन्दरूपतायां प्रपञ्चमि- ध्यात्वे च मानाभावादिति । श्रुतिरिति । 'एकमेवाद्वितीयं ब्रह्म' इत्यादि. न्यायलीलावतीप्रकाशः रानङ्गीकारेऽपि सम्बन्धः सम्बन्ध एव भासते सम्बन्धान्तरारो. पादित्यर्थः । तत्रेऽत्यभावचतुष्टयमध्ये | 'दुःखेनात्यन्तं विमुक्तश्चरती' त्यभावत्वेन मोक्षश्रवणादिति भावः। अद्वैतेति । ब्रह्माद्वैत साक्षात्कारादविद्यानिवृत्तौ विज्ञानसुखात्मक आत्मा केवलोऽपवर्गे वर्तत इति वेदान्तिन इत्यर्थः । श्रुतिरत्रेति । अत्र ब्रह्माद्वैते, 'एकमेवाद्वितीयं ब्रह्म नेह नानास्ति किञ्चने'- न्यायलीलावती प्रकाश विवृतिः - धिकरणात्मकत्वं न हि तत्राप्य नवस्थादिकं बाधकम्, तथापि योऽभा• वाधिकरणमभावमात्रमेव न प्रतिपद्यते तन्मतमवलम्व्येदं सर्वमुक्तम् । वृत्तिरूपसाक्षात्करस्य मुक्तित्वे स्वतः पुरुषार्थत्वविरोधादन्यथा तात्पर्यमा ब्रह्मातेति । श्रुतेः प्रक्रान्तत्वालिङ्गासङ्गतिरित्यन्यथा (१) चकारी नास्ति मु०० 1... ५ babapangrature