पृष्ठम्:न्यायलीलावती.djvu/६६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्यायलीलावतीकण्ठाभरण-लविवृतिप्रकाशोद्भासिता ५८५ णमस्ति । आनन्दं ब्रह्मणो रूपं, तच्च मोक्षेsपि ( 3 ) व्यज्यते इति चेत् । न । योगजधर्माविर्भूतकल्प मोटेशतानुभवनीया सङ्ख्यसुख- मंतिपादनपरत्वेनाप्युपपत्तेः । ननु दुःखाभावोऽपि मुक्तिर्न युज्यते । स हि न तावदुःख- प्रागभावः, अनादित्वेन तस्यासाध्यत्वात् । दुःखस्य चानाग- तस्योत्पत्तिप्राप्तेः । नापि दुःखध्वंसः | तस्य स्वतः सिद्धत्वात् । समस्तदुःखध्वंस इति चेत् । न । उत्पन्नदुःखसाकल्ये स्वतः सि द्धत्वात् | उत्पन्नानुत्पन्नसाकल्ये विरोधात विद्यमान सकलदुःख. • 1 न्यायलीलावतीकण्ठाभरणम् शायां सुखप्रचाहपरा पराश्रुतिरित्याह योगजेति । किञ्च आनन्द मि त्यानन्दवत्वमर्शाद्यचाऽभिधीयते, अन्यथा नपुंसकता न स्यात् । विद्यमानेति । हेतूच्छेदे पुरुषव्यापारादित्यर्थः । अनागतानर्थानुत्पत्तिमिति । न्यायलीलावतीप्रकाशः भावाच्च । न च मोक्षार्थप्रवृत्तिरेव मानम्, दुःखहानार्थितयापि तदुप पत्तेरित्यर्थः । योगजेति। न चानुपपत्ति विना मुख्यार्थहानानुपपत्तिः उत्पत्तिनाशवतोर्ज्ञान सुखयोरहखानाम्यहं सुखीति स्वभिन्नत्वेनाऽनु. भूयमान योर्ब्रह्माभिन्नत्वसाधने बाधात् । किञ्चनन्तमिति पदं श्रुति. स्थं मत्वर्थीयाचप्रत्ययान्तमिति तेनानन्दवत्वं बोध्यते ब्रह्मणो, नाभेदः, अन्यथा तस्य नपुंसकलिङ्गत्वानुपपत्तिः । न च 'व्यत्ययो बहुलाम' त्य नुशासनाल्लिङ्गब्यत्ययः, मानाभावादिति न तु मुख्यार्थहानमपीति द्रष्टव्यम् । दुःखस्य चेति । प्रागभावस्यावश्यं दुःखजनकत्वादित्यर्थः । प्राग- भावस्य साध्यत्वे प्रागभावात्पूर्व प्रागभावध्वंसयोरभावात् दुःखस- स्वप्रसङ्ग इत्यपि मन्तव्यम् । स्वत इति । अयत्तसिद्धत्वादित्यर्थः । विद्य न्यायलीलावती प्रकाशविवृतिः पि योगजधर्मस्य भोगहेतुत्वं, तथापि मुक्तिस्थानाभिषक्त मुख्याभि व्यक्तितत्सम्बन्धहेतुत्वे मानाभावो वेदस्य विशिष्टतद्बोधकत्वादित्य र्थः । नतु मुख्यार्थहानमपीति | आनन्दशब्दस्याश्रयवाचकत्वे या लक्षणा (१) अपि इति नास्ति प्रा० पुस्तके |