पृष्ठम्:न्यायलीलावती.djvu/६६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता ५८९ तु युगददशेषलेश भोगो (१)पायकायव्यूहादिनि वर्तक योगाभ्यास- प्रसादसमासादितास्मतत्त्वसाक्षात्कारस्य कारण भावाद्धीनक्लेशस्य युगपदुपभुक्तसमस्तदुःखनिवृत्तिः तदा सैव मुक्तिरशेषदुःख निवृत्ति रूपा पुरुषार्थो भविष्यति । दुःखजातीयात्यन्ताभावस्य वा स्वा. त्मनि साध्यत्वात् । अशेषक्लेशहेतुनाशस्थ चात्यन्ताभावात्मसम्ब न्यायलीलावतीकण्टाभरणम् पादेयं स्यादिति चेत्, कः सन्देहः, देहदाहच्छेदादिनापि दुर्नामक. व्याधिनाशदर्शनात् । प्रवृत्तिरपि अनागतदुखध्वंलार्थ नानुपपन्ना, अ नागत घटनाशार्थमपि मुगरा। प्रवृत्तिदर्शनात् । दुःखात्यन्ताभावस्य मुक्तित्वमाह दुःखेति । दुःखत्वावच्छिन्नात्यन्ताभावो मुक्तिर्न तु यत्कि ञ्चिद्दुःखात्यन्ताभावस्तस्य स्वतः सिद्धत्वादित्यर्थः । ननु नित्यत्वा. कथमयं पुरुषार्थ इत्यत आह अशेषेति । क्लेशो दुःखम्, तथाच दुःख साधनध्वंस विशिष्टदुःखत्वावच्छिन्नात्यन्ताभावो मुक्तिः, विशेषणां. शस्य साध्यतया विशिष्टस्यापि साध्यत्वमिति भावः । लोष्टादि. न्यायलीलावतीप्रकाशः तदुःखध्वंसार्थं प्रवृत्त्यनुपपत्तिः, लोकेऽनागतकुम्भनाशार्थमपि मुद्र- रादौ प्रवृत्तिदर्शनात् । अत्यन्ताभावस्य मुक्तित्वं व्युत्पादयति दुःख- जातीयेति । यत्किञ्चिद्दुःख व्यक्त्यत्यन्ताभावस्य स्वतःसिद्धत्वात्तज्जाती- येत्युक्तम् । नन्वत्यन्ताभावोऽसाध्य इत्युक्तमत आह अशेषेति । दुःखा. त्यन्ताभावस्यासाध्यत्वेऽपि दुःख साधनध्वंस विशिष्टदुःखात्यन्ताभावो न्यायलीलावतीप्रकाशविवृतिः त्वात् । न चैवं तादृशदुःखध्वंस एव मुक्तिः किमर्थमनेकपदमिति वाच्यम् | तावत्येव तात्पर्यात् । मुद्गरादौ प्रवृत्तिदर्शनादिति । यद्यपि प्रा. गभावस्य प्रतियोगिजनकत्वानियमादवश्यं चरमदुःखेनोत्पत्तव्य मे वोत्पन्ने च तस्मिंस्तद्भोगादेव तन्नाश इत्यालोचयमानानामेव मुक्त्यर्थे प्रवृत्तिरनुपपन्ना, तथापि दुःखादुद्विजमानानां त्वरया मोक्षमिच्छतां प्रागभावो विनाऽपि तत्त्वज्ञानं चरमदुःखं जनयेदित्यालोचयतां प्रवृ. ( १ ) भोगपदं प्राचीन पुस्तके नास्ति ।