पृष्ठम्:न्यायलीलावती.djvu/६७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायललावतीकण्ठाभरण-सर्विवृतिप्रकाशोद्भासेिता ५९५ वनिर्वाणदशायां वा योगजधर्म नाहित्यका (मुष्मिरूसक कसुखोत्कृष्टयावदिच्छोप योग्यसुखप्रवाहोत्पत्तौ (३) खास मीहानिरा से योगजा दृष्टविनाशात् परमनिर्वाणस्य सकलदुःखाभा- वस्योत्पत्तौ समायव्ययफत्वात् । एवं च न प्रावादुकप्रवा दावकाशः, जीवन्मुक्तिसहितायाः परममुक्तेः पुरुषार्थत्वात् । न च जीवतः सुखोपभोगोऽनुपपत्रो, ज्ञानेनैव कर्मणां क्षयादिति वाच्यम् | अकृतप्रायश्चित्तानां कर्मणां देहारम्भककर्मवद्भोगेक- नाश्यत्वनियमात् । न चानन्त्यात्कर्मणां योगक्षयानुपपत्तिः, यो गर्द्धि सामर्थ्येनानन्ततदुपयोगजनक काय निर्माणोपपत्तेः । न च ई न्यायलीलावतकिण्ठाभरणसू धार्मिको विहिते न प्रवर्तेत न वा निषिद्धान्निवर्तेत फलस्य सुखस्य दुःखस्य विशेषादित्यर्थः । ननु --- ( दुःखाभावोऽपि नावेद्यः पुरुषार्थ तयेष्यते नहि मूर्च्छाद्यवस्थार्थ प्रवृत्तो दृश्यते सुधीः ॥ किश्च - अशक्यानि दुरन्तानि समवायफलानि च । असत्यानि च कर्माणि नारभेत विचक्षणः ॥ किञ्च -- वरं वृदावनं रम्ये गालोऽपि भवाम्यहम् । न तु वैशिषिक मुक्किं चेतनो गन्तुमर्हति ॥ इति प्रावादुकप्रवादाः सन्ति तर्विक दुःखाभावो मुक्तिरित्यत आइ न च जीवत इति । न च विषमेति । विषमविपाकसमयत्वं यदि या. न्यायलीलावतीप्रकाशः तेरिति विधिवैयर्थ्यम् । एवं निषिद्धेऽपि कर्मणि दुःकृतवत्सुकृतस्या. वश्यम्भावात्, अन्यथोक्तरूपानन्त्यानुपपत्तेरिति निषेधवैयर्थ्य मित्य- र्थः । प्रावादुकेति । वरं वृन्दावने रम्य इत्यर्थः । ननु तत्वज्ञानाददत्त- फलान्येव कर्माणि प्रायश्चित्तादिवनश्यन्ति 'ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथे 'त्यनन्यथा सिद्ध शब्दबलादिति न जीवमुक्तिरित्यत ( १ ) योगजादृष्टयामर्थ्यकेति प्रा० पु० पाठः । ( २ ) पपत्तौ० प्रा० पु० पाठः ।