पृष्ठम्:न्यायलीलावती.djvu/६७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता ५९९ न्यायः परार्थनुमानम् । स च प्रतिज्ञादिपञ्चावयवात्मा । न्यायलीलावतीकण्ठाभरणम् सचेति । मोक्षसाधनार्थमुपन्यस्तो न्यायो वुद्धिस्थतया तच्छन्देन परामृष्यते । प्रतिज्ञादीति | 'प्रतिज्ञाहतूदाहरणोपनयनिगमनान्यवयवा' न्यायलीलावतीप्रकाशः दिति (१) बाधकात् । न चाप्रयोजकत्वं, स्वरुपयोग्यतावच्छेकजातेः सहकार्ययोगव्यक्तिवृत्तित्वनियमात्, गन्धस्य स्वरुपयोग्यतावच्छे. दकपृथिवीत्वे व्यभिचार : नानाजातीयगन्धवदवयवारब्धेऽवय विनि गुणविरोधेन गन्धानुत्पादात् || स चेति । न्यायपरामर्षः, पूर्व न्यायस्यानभिधानेऽपि मोक्षे न्याय. स्य प्रमाणत्वेनाभिधानात् तस्य बुद्धिस्थत्वात् । अनुमितिचरमकार. न्यायलीलावतीप्रकाशविवृतिः युक्तम् । नित्यस्यापि स्वरूपयोग्यस्य फलानुपहितत्वमिति स्वयमेवा. भिधानेन सुखसमवायिकारणताया ईश्वरसाधारणत्वेनैवावच्छेदा. त्, तस्मात् यथाश्रुत एव पक्षः । समानकालीनदुःखासमानाधिकर. णतावच्छेदकतया दुःखाभाबत्वमेवात्र मुक्तत्वं, तच्च ध्वंसमादाय सं. सार्यात्मान, अत्यन्ताभावमादायेश्वरे इति न तेनार्थान्तरमिति रह. स्यम् । मुक्तात्मत्ववदिति व्यतिरेके दृष्टान्तः । घटत्वादिवदिति क्वचित्पा- ठः । स तु सुगम एव | स्वरूपयोग्यतेति । न च जन्यगुणस्वरूपयोग्यता- वच्छेदकद्रव्यत्वे रूपोपलब्धियोग्यतावच्छेदक चक्षु च व्यभिचार इति वाच्यम् । द्रव्यत्वसाक्षाद्याप्यत्वेन जातेर्विशेषणात् । प्रत्यक्षत्व. मपि विशेषणमतो न सुखोपलब्धियोग्यतावच्छेद कमनस्त्वे व्यभिचा. रः । यद्यपि नियमविरुद्धो नियमः, तथापि तन्नियमानभ्युपगमेनाय. मुक्तः । न चाप्रयोजकत्वम्, निरुपधिसहचारदर्शनस्य विपक्षबाधक- त्वात् । गुणविरोधेनेति । न च चित्ररूपवत् चित्रगन्धस्यापि स्वीकारा दिदमयुक्तम्, अवयविनि प्रत्यक्षत्वानुपपत्या चित्ररूपकल्पनाचित्रग- न्धेच मानाभावादिति दिक् ॥ पूर्वमिति । एतच्च स चेति पूर्व यदि न्यायः परार्थानुमान मि ति न पाठस्तदा बोध्यम् | अनुमितीति । उपनयान्तचतुरवयवेऽतिव्या (१) अत्र विवृत कारमतेन-मुक्तात्मत्ववदित्यपि पाठो बोध्यः ।