पृष्ठम्:न्यायलीलावती.djvu/६७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती न च प्रतिज्ञादीनामसाधनाङ्गत्वम् अत्यन्तबुभुत्सितसाध्यप्र- न्यायलोलावतीकण्ठाभरणम् इति पारमर्शसूत्रात प्रतिवादीनामियादिपदेन यावत्स्ववयवेषु प. रविप्रतिप्रतिस्तेषां संग्रहः । अत्यन्तेति । प्रथमं साध्यनिर्देश एवापेक्षि तः । न च विप्रतिपत्तित एव तदुपस्थितिः, तस्याः समयबन्धनान्तरि तत्वात् । तर्हि व पुनरावर्तनीयेति चेत्, तर्हि सैव प्रतिशा प्रतिज्ञया साध्यस्वरूपोपस्थितौ सावनस्वरूपाकांक्षायां हेतुस्वरूपोपस्थापकहे. त्ववयवः । स च व्यासो गमक इति व्यातिजिज्ञासायामुदाहरणम् । ततश्व व्याप्तोऽसौ पक्षधर्मो न वेत्याकांक्षायामुपनयः । ततो व्याप्तः प. क्षधर्मश्चायं वाधितस्तुल्यबलप्रतिरुद्धो वा भवेदित्युभयाशङ्कानिवा रणार्थ निगमनम्, सिद्धवटुपसंहारस्य विपरीत शंकाविलयनेन प्रयो जकत्वात् । ततः पंचभरवावयवैः स्वम्वलिङ्गविशिष्टप्रतिपादन- कृतः सम्भूय समस्तरूपोपपन्नतया लिङ्गप्रतिपादनम् । स चन लिङ्गपरामर्श: । अत्रातरा पक्षसन्नयं सपक्षसन् विपक्षासनवाधि. तोऽसत्प्रतिपक्षितश्चेति अयं मनसा परिच्छिनात वादिवचनना श्वासादेतदेव विशिष्ट वैशिष्ट्यावगाहि मानमुच्यत इत्यर्थः । तत्रानुमिति चरमकारणलिङ्गप राम शप्रयोजकशाब्दशानजनकं वाक्यं न्यायलीलावताप्रकाशः 9 णतृतीयलिङ्गपरामर्षप्रयोजकशाब्दज्ञानजनकं वाक्यं न्यायः । प्रति शादिपञ्चकैरेकवाक्यतया स्वस्वार्थविशिष्टज्ञानं जन्यते, तेन च वि. शिष्टवैशिष्ट्या वगाहिमानान्तरमुत्थाप्यते, तेन चरमपरामर्षो जन्यत इति स्थितेः । आदिपदेन हेत्वादिचतुष्टयपरिग्रहः । ननु यावती मा. मग्री स्वार्थानुमाने क्लृप्ता तावत्या एच परं प्रतिपादयितुमुचितत्वा- न्यायलीलावतीप्रकाशविवृतिः शिवारणाय चरमेति । लिङ्गपदं सम्पातायाम् | जनकेत्युक्ते बाध इति प्रयोजकेति । योग्यताज्ञानजनककण्टकोद्धारवाक्येऽतिव्याप्तिवारणाय शाब्दपदम् | शाब्दज्ञानत्वेन यस्य लिङ्गपरामर्षस्य प्रयोजकतेत्यर्थः । प्रकृते च योग्यताज्ञानत्वेन जनकत्वात् । वाक्यपदं तु अवयवेऽति- व्याशिवारणाय | वाक्यान्तराघटकपदसमुदायश्च तदर्थ इति दिक् । मानान्तर उत्थाध्यते जन्यते, मध्यस्थनियोगस्य साध्योपलक्षित. M