पृष्ठम्:न्यायलीलावती.djvu/६८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता ६०१ तिपादनोपयोगित्वात् । न चोपनयनिगमनाभ्यामेव तदधिग- (१) तम् । तयोरुचित (२) समयातिक्रमात अपेक्षितं वाध्यमिति यथा नियमः, एवं यदा यस्येत्यपि नियम एवं अन्यथा पूर्वनियम- 9 न्यायलालावतीकण्ठाभरणम् न्यायः । स च वह्निव्याव्यधूमचानयमिति संक्षेपो तेनापि कण्टकोद्धा- रात् । संक्षेपविस्तराभ्यां न्यायस्यापि द्वैविध्यम्, आद्यं गुर्बादेः शि. घ्यादीन्प्रति, द्वितीयन्तु वादिनो वादिनं प्रतीत्यव्याहुः । ननूपनयेन व्यातस्य पक्षधर्मता दर्शिता निगमनेन चाबाधितत्वमस प्रतिपक्षि तत्वं च दर्शितम् तत्किमपरमवशिष्यते यदर्थ प्रतिशादीत्यत आह - न चेति । तदवगतिरिति । पञ्चरुपाधिगतिरित्यर्थः । तयोरिति । साध्य स्वरूप हेतु स्वरूपव्याप्तानामुपस्थिति सम्भवेनोपनयनिगमनार्थस्थाना- कांक्षितत्वादित्यर्थः । ननूपनयनिगमन प्रतिपाद्योप्यर्थश्चेदपेक्षितस्त. दा कथं न तदुपस्थापकापेक्षेत्यत आह अपेक्षितमिति । अन्यथेति । त कालानपेक्षिताभिधानेऽपेक्षितं वाच्यमित्यपि नियमो भिद्येते त्य न्यायलीलावतीप्रकाशः दुदाहरणोपनयावेव न्यायावयवावित्यत आह नचेति । शब्दानित्यत्वे प्रमाणं वदेति मध्यस्थनियोगात्तस्य प्रमाणमात्रे न जिज्ञासा, किन्तु विशिष्टे, विशिष्टं च न विशेषणं साध्यमनभिधाय शक्याभिधानं, नवा साध्यनिर्देश विना हेतोराकांक्षा नवाऽन्चयबोधकत्वमिति प्रतिज्ञा सा. धनाङ्गमित्यर्थः । तयोरिति । तत्प्रतिपाद्ययोः प्रथममनाकांक्षितत्वे द्वयो रनवतारादित्यर्थः । तदेव स्पष्टयति अपेक्षितमिति । आकांक्षितत्वावि, शेषेऽपि यद्यदाऽऽकांक्षितं तत्तदा वक्तव्यमित्यपि नियम इत्यर्थः । पूर्वनियमस्येति । अपेक्षितं वाच्यमिति नियमस्येत्यर्थः । अन्यथा अनाकां क्षिताभिधान इत्यर्थः । ननु साध्याभिधानं विना हेत्वादिवचनान्वया न्यायलीलावतीप्रकाशविवृतिः हेत्वभिधानपरत्वसंशयादतुष्यन्नाह नच साध्यांनर्देशमिति । अनाकांक्षत्वाचे- ति । इदमुपलक्षणम्, प्रतिज्ञायां ज्ञानलक्षणया विप्रतिपत्त्या तादृशसा. ( १ ) तदवगतिरिति कण्ठाभरणाभिप्रेत: प्रा० पू० पाठोऽत्र बोध्यः | ( २ ) गभिमत - प्रा० पु० पाठ | ७६ न्या०