पृष्ठम्:न्यायलीलावती.djvu/६८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यायलीलावतीकण्ठाभरण-लविवृतिप्रकाशोद्भासिता ६०३ मानुपपत्ते: । अत एव हेतुपदमपि साध्यस्वरूपमात्रवत् साधन न्यायलीलावती कष्टाभरणम् व्यत्यासेनावयवकल्पनापत्तेहित्यर्थः । अत एवेति । लाध्यस्वरूपोप. न्यायलीलावतप्रकाशः ब्दज्ञानविषयकवाक्यत्वम्, हेत्वभिधानप्रयोजकी भूतजिज्ञासाजन. कवाक्यत्वं वा । अतएवेति । लाध्यनिर्देशान्तरं हेतोराकाङ्क्षा नतु तद्भ. मकत्वे पीत्याकाङ्क्षाक्रमनियमादेवेत्यर्थः | साध्य रूपमात्रेत्यत्र मात्रप देन निगमनप्रयोजकाकाङ्क्षानिवृत्तिः, साध्यस्य विषयत्वेऽपि तदुपर तसाधनस्यापि विषयत्वात् । साधनस्वरूपमात्ररुयेतिमात्रपदेन हेतुगमकत्व विषयकाकाङ्क्षानिवृत्तिः । अनुमितिहेतुतृतीयलिङ्गपरा. मर्षप्रयोजकशाब्दज्ञानकारण साध्याविषयशाब्दधीजन कहेतुविभक्तिम- च्छन्दत्वं हेतुलक्षणम् । यद्यपि हेतावुके कश्मस्व गमकत्वमित्याका. ह्वायां व्यातिपक्षघर्मतयोरुपदर्शनप्राप्तौ कथं विनिगमना यतो नोभ यजिज्ञासा, न वा प्रथमं पक्षधर्मताजिवाला, तथापि वह्निव्याध्यधू- मवानयमिति परामर्षोऽनुमितिजनक इति व्याप्तेर्विशेषणत्वेन प्रथमो न्यायलीलावतीप्रकाशविवृतिः सामानाधिकरण्यविषयत्वमिति न्यूनविषयतेति वाच्यम् । पुरुषश किपरीक्षार्थमन्वयव्याप्तिमभ्युपगम्य सिद्धसाधनप्रहपरीहारेणैव स. स्बन्धकथायां तादृशोपनयेऽतिव्याप्ति सम्भवात् । वस्तुतः सत्यन्तं न्यायावयवपरम्, अन्यूनानतिरिक्तपदयोश्च विकल्पेनान्वये लक्षणद्वय मेवेदम् | यदि पूर्वोदाहृतोपनयो न स्वीक्रियते इति सारम् | पदानां प्रत्येकमेव तादृशज्ञानजनकत्वादतिव्याप्तिरिति वाक्यपदं तादृशफ. लोपहितसमुदायपरम् | हेत्वति | हेत्ववयवेत्यर्थः । तेन नोदासीनाति- व्याप्तिः । अनुमितीति । अत्र कारणेत्यन्तं धीविशेषणमुदासीनातिव्या- तिवारणाय, तब न्यायजन्यज्ञान प्रयोज केत्यर्थकम् । निगमेनैकदंशेऽ तिव्यातिवारणाय साध्यविषयकेति ।साध्यविषयधीजनकनियता- न्यत्वं च तदर्थोऽतो न प्रत्यक्षस्पर्शाश्रयत्वादित्यत्राव्याप्तिः । उदाहर जैकदेशेऽतिव्यतिवारणाय हेतुविभक्तिमदिति । शब्दपदं तु सामा न्यवरखे सतीत्यादावव्यातिवारकं शब्दपदेन हेतुविभक्त्यर्थान्वितार्थक त्वस्य लाभादिति । पुरुषस्य दण्ड इति ज्ञानानन्तरं दण्डी पुरुष इतेि.