पृष्ठम्:न्यायलीलावती.djvu/६८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती स्वरूपमात्रस्य तद्धेतुतामात्रेण तदनन्तरं जिज्ञासितत्वात् । आ- भ्यां हेतुहेतुमद्भावमतीतौ धर्मधाम मावबोधनार्थमुपनयोऽपि । तस्मादनित्य एव न स्वस्माभित्योऽपीति विपक्षशङ्कानिरासार्थ न्यायलीलावतीकण्ठाभरणम् स्थितावाकांक्षाबलादेवेत्यर्थः | साध्याविषयकशाब्दज्ञानजनकहेतु विभक्तिमन्न्यायावयवत्वं हेतुत्वम् । अवयवमेवाह साध्यस्वरूपेति । उदा. हरणस्य सर्वविषयत्वात् तदुल्लुंध्य उपनयमाह आभ्यामिति । प्रतिज्ञा. हेत्ववयवास्यामित्यर्थः । धर्मधर्मिभावेति । व्याप्तस्य पक्षधर्मभावो धर्मत्वमित्यर्थः । सल्लिङ्गपरामर्शसमानविषय कशाब्द ज्ञानजनकन्या- यावयवत्वमुपनयत्वम् । तस्मादनित्य एवेति । बाघशङ्कानिवृत्तिप्रयोज न्यायलीलावतीप्रकाशः पस्थितिर्वाच्या | न च पक्षधर्मनिष्ठो धूमो वह्निव्याप्य इत्येव परामर्ष: पक्षधर्मताविशेषणकः पक्षविशेषानुमितिजनकं इति वाच्यम् । असा क्षात्कारिण्यनुभवे विशेष्यतायां स्वातन्त्र्येणोपस्थितेः प्रयोजकत्वा. दिति व्याप्त्युपदर्शकोदाहरणाकाङ्क्षा यामुदाहरणवचनम् तल्लक्षणं तु अनुमितिहेतुतृतीयलिङ्गपरामर्षपर वाक्यजन्यज्ञानजनकव्याप्यत्वा- भिमतवनिष्ठनियतव्यापकत्वाभिमत सम्बन्धबोधजनकं वाक्यमुदाहर. णमिति सर्ववादिसिद्धत्वादत्र नोक्तम्। आभ्यामिति । तृतीयलिङ्गपरामर्षस्य व्यातिपक्षधर्मतावगाहिनोऽवयवान्तरादलाभात, तदनभ्युपगमेऽपि पक्षधर्मताया अलाभात, हेतुवाक्यस्य च हेतुस्वरूपोपस्थापकस्यात त्परत्वात्, वादिवाक्यस्यासिद्धार्थत्वेन तदनाक्षेपकत्वात् पक्षनिष्ठव्या- तपक्षधर्मताबोधकं वाक्यम् उपनय इति लक्षणमिति भावः | तस्मादनिया न्यायलीलावती प्रकाशविवृतिः ज्ञानदर्शनेन व्यभिचार इत्यत उक्तं असाक्षात्कारिणीति । विशेष्यताया. मित्यनन्तरं जनकीभूतज्ञान इति शेषः । अनुमितिहेविति । उदासीनाति. व्याप्तिवारणाय जनकेत्यन्तं बोधविशेषणं न्यायजन्य ज्ञानजनकेत्यर्थ. कम् | उपनयातिव्याप्तिवारणाय विशेष्यपदं, तस्य च व्याप्यत्वाभि मतमुद्दिश्य व्यापकत्वाभिमत सम्बन्धबोधजनकत्वमर्थोऽतो नोपनया तिव्याप्तिः | वाक्यपदं च तादृशबोधोपहितसमुदायपरं प्रत्येकपदा तिव्याप्तिवारकम् । पक्षनिष्ठेति | समस्तावयवेन यत्र ताहशबोधजनन-