पृष्ठम्:न्यायलीलावती.djvu/६८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाचोद्भासिता न्यायलीलावतकिण्ठाभरणम् घेत्यर्थः । ननु पक्षे लायाभावमा बाधत रन्तदुत्तर प्रमितसाध्याभाव- वद्भालितया हेतोरनैकान्तिकत्वं ग्राह्यमेव न पक्षधर्मतापि तदुपजी- व्येति बाधः पृथगेवेति चेत् | न | उपजीव्यत्वेऽपि क्लृप्त्वादुपजीव. कस्यैव हेत्वाभावात् । ननु संस्कारवशतः काञ्चनमयत्वं व यत्र व ह्रौ भासते तत्र काञ्चनमयवह्निमानयमित्यनुमितिरवश्यमाभासेति हेत्वाभासान्तरलखे बाध एव हेत्वाभास इति चेन्न । विप्रतिपत्ति- विषयेण साध्येनैव हे वाभास निरूपणात् । सदर्थविशिष्टञ्च विप्रतिष तिविषयः, अन्यथा सर्वप्रमाऽनाश्वासप्रलङ्गः, असदर्थ एव संस्कार- वशादत्र भात इति शङ्काया: सुलभत्वात् । ननु महानलीयो वह्निः पर्वते बाधादेव न भास्यत इति चेन्न । पर्वतीयधूमेन तस्य व्याप्ते रभावात् । ननु गन्ध प्रागभावावच्छिन्नपृथिवी पक्षवती गन्धवती पृ. थिवीत्वादत्र बाधात्साध्यासिद्धिति चेत् । न । गन्धकृताभावस्य विशेषणत्वे स्वरूपासिद्धिः, उपलक्षणत्वे साध्यसिद्धिसम्भावनायां क बाघोऽपीति विशेषात् । तत्रापि वा व्यभिचार एव, पक्ष एव तद्विशे षणविशिष्टसाध्यात्यन्ताभावसामानाधिकरण्यात् । किञ्च बाधस्य स कलप्रमाण दोषत्वेऽनुमित्यसाधारणदोषत्वाभावात् अहेत्वाभासत्वादि. ति दिक् । प्रतिरोध्यं यत्प्रमानुमानं तन्त्रिय मग्राहकेण प्रत्यक्षेण साध्य स्य सखे तस्य सत्प्रतिपक्षस्थानुद्भावनात । नहि बाधितेन सत्प्रति 1 न्यायलीलावतीप्रकाशः त्यादिसहकारिता सामान्यत एव प्रत्यभिशादी क्लृप्ता, तदिह सद्या. तिपक्षघर्मताकलिङ्गपरामर्षस्या सदर्थकाञ्चनमयत्वादिस्मृति सहकारि वशाद्यत्राभासघीकारणत्वं तत्राभासः पृथक् | मैवम् | व्यातिपक्षधर्म तोपनीताइन्यस्य व्याप्तो भाने मानाभावात्, प्रत्यभिज्ञादौ प्रत्यभि जाप्रमाणबलेन तत्कल्पनात्, अन्यथा पूर्वानुभूतसकलार्थजानेऽनुमि तेर्याथार्थ्याच्छेदापत्तेः । अथ प्रत्यक्षादौ प्रमामात्रं प्रति स्वातन्त्र्येण बाघस्य दोषत्वेन क्लृप्तत्वादनुमितावपि स एव दोषः | मैवम् । त. न्यायलीलावतीप्रकाशविवृतिः न्मते चानुमित्याभासताप्रयोजकत्वमेव हेत्वाभासत्वमिति ध्येयम् । याथार्थ्यांच्छेदापत्तीरति । इदं चापाततो ज्ञानस्य प्रत्यक्षत्वेऽपि न विषय- तानियामकत्वं तत्वेन, किन्तु सन्निकर्षत्वेनानुमितौ न सन्निक , ७७ न्या०