पृष्ठम्:न्यायलीलावती.djvu/६९

एतत् पृष्ठम् परिष्कृतम् अस्ति
निवेदनम्


संस्कृतपुस्तकमालाप्रचारकर्म्मब्रतैकनिष्ठो यः ।
जनयति बुधजनचित्ते नित्यं नवनवमुदास्वादम् ॥ १२ ॥
परिशेषे चास्माकं विलसतु तस्मिन् शुभाशिषां राशिः ।
श्रीलजयकृष्णदासे श्रेष्ठिकवर्य्ये ससोदर्य्ये ॥ १३ ॥
शारीरास्वास्थ्यान्मे सुतरां मनसोऽपि चञ्चलत्वेन ।
त्रुटयोऽनेका जाताः क्षम्यन्तां साधुभिः क्षमासारैः ॥ १४ ॥
यस्य कटाक्षक्षेपाद् भवन्ति लोके समस्तकार्य्याणि ।
कृपया तस्य पुरारेर्निर्विघ्नं पूर्य्यतां ग्रन्थः ॥ १५ ॥
राखालदासनाम्नो गौतममूर्तेर्गुरोः पदाम्भोजम् ।
संसेव्य लब्धविद्यो हरिहरशास्त्री निवेदयति ॥ १६ ॥
वसुवेदनागचन्द्र (१८४८) प्रमाणशाके पिनाकभृत् पुर्य्याम् ।
श्रीहिन्दुविश्वविद्यासमनि शुक्लाष्टमीदिने पौषे ॥ १७ ॥ *





  • मुलकृतामपि टीकाप्रणेतृवृन्दस्य कालादिः ।

विदुषां विचारणार्थं पश्चिमस्वण्डे निरूप्येत ॥