पृष्ठम्:न्यायलीलावती.djvu/६९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती मन्त्रैवान्तर्भावादिति चेत् । व्याप्यत्वासियादेरन्यत्र व्यभिचा न्यायलीलावतीकण्ठाभरणम् भ्यामप्रमितिरसिद्धिः, तेनाश्रयासिद्धिव्याप्यत्वासिद्धिस्वरूपासिद्धी नां सङ्ग्रहः । विशिष्टानुमितिश्च विवक्षिता, तेन प्रत्येक प्रामेतावपि ग्व शिष्टाप्रमितित्वे नानुमानादेव हेत्वाभासत्वम्, प्रत्येकाप्रमितावपि विशिष्टाप्रीमतत्वप्रतिसन्धानमन्तरेण नानुमितिप्रतिबन्धकत्वम् । वस्तुतः स्वरूपसत्या एवाऽस्या आभासत्वम्, न हि कारणवि घटनमपि ज्ञातं सरकार्य विघटयति व्यभिचारादावपि व्याप्तिपक्षधर्म अन्यतरानिश्चय स्यावश्यकत्वादित्यर्थः । व्याप्यत्वासियादेरित्यादि पदादाश्रयासिद्धिसङ्ग्रहः | बाधस्थले पक्ष एव व्यभिचारेणाश्रयासि न्यायलीलावतीप्रकाशः राभावज्ञानेनोद्भावनेन च स्वपरानुमितिप्रतिबन्धात्, अन्यथा तेषां हेत्वाभासान्तरतापत्तेः, प्रमितिविरहाशानेऽपि प्रत्येकज्ञानस्यादोष त्वाच्च । किञ्च स्वप्रमितिविरहस्य विवक्षितत्वे सद्धेतुसाधारण्यं, कदाचित्तत्रापि प्रमितिविरहात् । सकलप्रमितिविरहस्य च तत्वे त ज्ज्ञानमशक्यं, परप्रमितीनामयोग्यत्वेन तदद्भावस्यायोग्यत्वात्, स्वरूपतश्च तस्य प्रतिबन्धकत्वे ज्ञानगर्भहेत्वाभासत्वानुपपत्तिः | अत्राहुः। व्याप्तिपक्षधर्मताभ्यां निश्चयः सिद्धिस्तदभावोऽसिद्धिः, सा च स्वरूपसत्येव दूषिका कारणाभावत्वात् । न चैवंसति सभ्यभि. चारादेरण्यत्रैवान्तर्भावसङ्गः, स्वरूपसत्या पवासिद्धेदर्दोषत्वेन स्व. ज्ञानार्थमलियनुपजीव्यत्वादिति वाच्यम् । स्वज्ञानार्थमसिद्ध्यनुप. जीव्यत्वेऽपि व्यभिचारादिसत्त्वात् सिद्धिर्नोत्पद्यत एवेति सव्यभि चारादेरुपजीव्यत्वात् स एवैक इति व्याप्तिपक्षधर्मतां तत्प्रमिति चा चिरुन्धतां हेतुदूषणत्वाभावादित्यर्थः । व्याप्यत्वासिद्ध्यादेरिति । आदिप. न्यायलीलावती प्रकाशविवृतिः रहाव्यातिश्चेत्यपि बोद्धव्यम् । ननु प्रमितिविरह एवासिद्धिस्तत्त्वं च तल्लक्षणमित्यत आह प्रमितिविरहाज्ञानेपीति । प्रत्येकेति । व्याप्त्यभावप क्षधर्मताविरहेत्यर्थः । ज्ञानगर्भेति | ज्ञायमानस्यैव हेत्वाभासत्वमिति स्त्रमते पूर्वपक्षिणो निर्भरतयेदं दूषणम् । अतएव तदनभ्युपगमेनैव सिद्धान्तः । व्यभिचारादेरुपजीव्यत्वादिति । यद्यप्य व्यभिचारात्मकव्याप्त्य ।