पृष्ठम्:न्यायलीलावती.djvu/६९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतकण्ठाभरण- सविवृतिप्रकाशोद्भासिता ६१३ रायुपजीवकत्वात् । ननु नियमनियमागभावस्थात्यन्ताभावस्य वाऽहेतुकत्वेनोत्पत्तावनपेक्षत्वात् ज्ञप्तेरपि मानसप्रत्यक्षाधीन. त्वात् न प्रतिबन्धासिद्धेर्व्याभिच रोपजीवकत्वमिति (चेत् । न) व्य- भिचारिषु प्रतिबन्धानुपलम्भस्य प्रतिवन्धाभावहेतुकत्वात्, का- रणाभावात्कार्याभावस्य सर्वमतसिद्धत्वादुपजीवकत्वस्थितिरिति न्यायला लावतीकण्ठाभरणम् ध्यादेरप्युन्नयनात् । अन्यत्रेति । यत्र न सिद्धसाधनात्पक्षताहानिरि- त्यर्थः । तत्र व्यभिचारादीनामसत्त्वान्नोपजीव्यत्वमिति भावः । ननु चासिद्धिनिश्चयः स च नोत्पत्यर्थ व्यभिचारापजविति, न वा ज्ञप्त्यर्थमतः कथमुपजीव्यत्वमित्याशङ्कते नन्विति | मानसेति | निश्चया भावस्यापि मनोवेद्यत्वात्तथाच पारमर्षे सूत्रम् "ज्ञानविकल्पानां भावाभावसंवेदनादध्यात्मम्-" इति । तथाचोत्पत्तौ ज्ञप्तौ वा नासि द्धेर्व्याभिचार उपजीव्य इत्यर्थः । परिहरति व्यभिचारिष्विति । प्रतिबन्धा भावो हि व्यभिचारस्तदधीन एव तद्नुपलम्भः, यदि हि प्रतिबन्धः स्यादुपलभ्येत, तथाच प्रतिबन्धाभावाधीन एष उपलम्भाभाव इत्य- र्थः । आक्षिप्तैवकग्रन्थेनाह कारणाभावादिति । कारणं हि विषयतया न्यायलीलावतीप्रकाशः देना पक्षधर्मत्व संग्रह, बाधरूपव्यभिचारेण सन्देहाभावादपक्षधर्म तोन्नयनात् । तत्र व्याप्यत्वासिद्धि सम्भवेऽपयुद्भावनप्रकार भेदेनापक्ष- धर्मत्वस्याप्युद्भावनात् । व्यभिचारिष्विति । तथाच व्यभिचारोपजीवक त्वमेवासिद्धेरित्यर्थः । कारणाभावादिति । कारणाभावस्य प्रतिबन्धाभा. न्यायलीलावतीप्रकाशविवृतिः नुपलम्भस्यापि व्यभिचारनिश्चायकत्वे वैपरीत्यमपि, तथापि स्वा. र्थानुमाने इत्यादिसूलेन वश्यमाणमेवात्र समाधानम् । व्याप्यत्वासि. यादेरन्यत्रेति मूलं व्यभिचारिप्रयुक्त सिद्धिविरहस्थल इत्यर्थः । नन्चि- त्यादिमूले व्यभिचारोपजीवकत्वमित्यनन्तरमिति चेदिति क्वचित् पा. ठः । व्यभिचारिष्विति । पूर्वे नपदं च | क्वचित्तच्छ्रन्यः, न शब्दलोपश्च । तत्र प्रथमपक्षे नेत्यादिना हेतुकत्वादित्यन्तेन प्रथमपूर्वपक्षसमाधाने पुनः पूर्वपक्षिणा कारणाभावादित्यादिनाऽभावावगतिरिति चेदित्य-