पृष्ठम्:न्यायलीलावती.djvu/६९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती कण्ठाभरण-सचिवृतिप्रकाशोन्द्भासिता ६९५ द्धि, दृष्टान्ते सर्वोपसंहारातदुपलम्भात् । उपाध्यभावेन व्यभिचा रशङ्काहाना वतिपीडया पुनरनुत्तरव्यभिचारस्योद्भावनात् तस्यै- व तदुपजीवकत्वात्, (१)आया सगौरवाच | विरुद्धे तु विपरीत- , न्यायलीलावतीकण्टाभरणम् थापि हफुटे व्यभिचारे नोपाधिरनुसतुमर्हतीति अतिनि:पीडनेन व्यभिचार एवोद्भाव्यः, स ह्यनुत्तरो यतस्तत्र वाद्युत्तरावकाशो नास्ति व्यभिचारस्य स्फुटत्वाद, तथा वासिद्धेर्व्याभिचार एवेत्यर्थः । ननु व्यभिचारश्चेत् दृष्टस्तदा तन्नान्तरीयकतया असिद्धिरपि वातैवातः सोन्द्भाव्यतामत आह आयासेति । कथमन्त्रासिद्धिरिति वादिप्रश्नान न्तरं व्यभिचारोपदर्शनमावश्यकम् तथा च स एवोद्भाव्यो नान्त. , न्यायलीलावतीप्रकाशः श्वायकत्वेनोपलम्भाभाव एवोपजीव्य इत्यर्थः । सर्वोपसंहारादिति । य तकृतकं तदनित्यमेवंरूपतया तदुपलम्भाद्व्याप्त्युपलम्भादित्यर्थः । नन्वेवं परार्थानुमानेऽसिद्धिः क्वापि न स्यात् उदाहरणेन सर्वोपसं. हारेण व्याप्त्युपलम्भात्, उदाहरणाभावे व न्यूनतापत्तेः । किञ्च यथा सर्वोपसंहाराद्व्याप्तिः तथा व्यभिचारव्यतिरेकोऽपि, यदि सर्वो पसंहारो न व्यतिरेकनियतस्तर्हि व्यातिनियतोऽपि नायमिति कथमसिद्धिव्यतिरेकोऽपि । अत्राहुः | स्वयं यदेव स्फुरति तदेव प. रस्याप्युद्भाव्यते तथाच यत्रासिद्धिर्न स्फुरिता व्यभिचार एव स्फु. रितस्तत्र परस्यापि व्यभिचार एवोद्भाव्यः द्वयोरपि व्यभिचारासि- योर्हेत्वाभासत्वव्यवस्थापनानो प्राप्तकालत्वम् । यत्र तु व्यभिचारा. सिद्धी युगपदेव स्फुरिते तत्रासिद्धाबुद्भावितायां कथमित्यपेक्षायां व्यभिचारस्यावश्यकत्वाद्यभिचारोद्भावने तु नासिद्धेरपेक्षेति लाघ. वाद्यभिचार एव वाच्य इत्याह आयासति । तत्र यद्यपि व्यभिचारित्वं न साध्याभाववद्वामित्वं, संयोगादिसाध्यकद्रव्यत्वे भूर्नित्या गन्धव. न्यायलीलावतीप्रकाश विवृतिः दर्शनमसिद्धमेवेति भावः । तथा व्यभिचारव्यतिरेकोपीति | अव्यभिचारस्य व्याप्तिशरीरत्वमभिप्रेत्येदम् । ननु सिद्धाबुद्भावितायां कथमित्यपेक्षा- (१) यात पाठान्तरम् ।