पृष्ठम्:न्यायलीलावती.djvu/६९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती प्रतिबन्धे वाययस्थे परिरति अन्येषामनन्तरत्वमेवोपजीवक रवम् | असिद्धौरवनुपलम्भस्यैवास स्थनिर्वाहकत्वेनोपजीव्यत्वम् । · न्यायलीलावतीकण्ठामरणम् रीयकतत्रैवासिद्धेरित्यर्थः । अन्तरङ्गत्वमुद्भवम्, विरोधो युद्भट. विरोधः, तथा च तमपहाय कथमप्युद्भावयेत् । यद्वा अन्तरङ्गत्वं वादिवाक्यादेव प्रतीतत्वं व्यभिचारादीनां च स्वयमन्वेषणीयत्वेन बहिरङ्गत्वं यत्र न स्फुटो व्यभिचार उपाधिः स्फुरति तत्रासिद्धिरेव व्याभेचारस्योपजीव्येत्याह असिद्धाविति । असत्वनिर्वाहकत्वेन प्रति. न्यायलीलावताप्रकाशः वादित्यनध्यवासिते चातिव्याप्तिः, नापि निश्चितसाध्यवत्तदन्यवृ त्तित्वं, साध्यवदन्यवृत्तित्वस्यैव दूषकत्वे शेषवैयर्थ्यात् । तथापि वि पक्षवृत्तित्वं तत्त्वम्, तन्मात्रस्य दूषकत्वात्, विरुद्धस्यापि तत्त्वाज्ञाने विपक्षवृत्तिताज्ञानदशायां सव्यभिचारत्वमेव, अन्यथा तस्य हेत्वाभा सान्तरतापत्तेः, उपाधेय संकरे प्युपाध्यसांकर्यस्येष्टत्वात्, अनुपसं- हार्यस्यापि वस्तुतस्तादृशत्वात् । विरुद्धस्याप्युपजीव्यत्वेनासिद्ध में. दमाह विरुद्धे विति । विपरीतति | साध्याभावव्याप्यत्व इत्यर्थः। अन्येषामिति । असियादीनामनन्तरङ्गत्वं विरुद्ध प्रतीत्यनन्तरप्रतीयमानत्वं, साध्या- भावव्याप्यत्वेन निश्चितस्य विरुद्धत्वात् । नन्विदमयुक्तं साध्याभाव न्यायलीलावतीप्रकाशविकृतिः यां व्यभिचारावकाश इति प्रथमं व्यभिचारोद्भावनेऽप्राप्तकालत्वमि त्यत आह द्वयोरपीति । तथापि विपक्षवृत्तित्वमिति | साध्यवदन्यवृत्तित्व मित्यर्थः । अनुपसंहार्यस्यापीति । सर्वमनित्यं मेत्यत्वादित्यादेरित्यर्थः । सद्धेतोच तादृशस्यासिद्धत्वेनैव सङ्ग्रहः । यद्यपि साध्यवदन्यत्वांश- निश्चयीभूतसाध्यवदन्यगामित्वं प्रतिबन्धकतावच्छेदकमनुपसंहायें नास्ति, तथापि प्रतिबन्धकतावच्छेदकमन्यदेव साध्यवत्तदन्यवृत्तित्वं तु विभाजकम् | विरुद्धस्यापीत्यादिग्रन्थस्थदूषकतावच्छेदकमाभप्रेत्य साध्यव्यापकेति। न चेदमाकाशसाध्यकविरुद्धाव्यापकम्, तत्र साध्ये हेतु सामानाधिकरण्यविरहस्य प्रतिबन्धकतावच्छेदकत्वात्, न चा धिक्यम्, सामानाधिकरण्यज्ञान विरोधित्वनानुगमात् । अव्यभिचार.