पृष्ठम्:न्यायलीलावती.djvu/६९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण-लविवृतिप्रकाशोद्भासिता ६१९ तः । न चात्र प्रतिबन्धासिद्धिः, व्यभिचारिखव्यतिरकेसाहचर्यम- तीतिनियममादर्शयति तदनुद्भावनात् । न च व्यभिचार एव, सप क्षविपक्षयोरप्रमितेरेवानध्यवसायहेतुत्वेन शबलदूषणतया विल . न्यायलीलावतीकण्ठाभरणम् वृत्तो धर्म इत्यर्थः । ननु तत्रापि व्याध्यत्वासिद्धिरेव दोषो न त्वन. ध्यवसित इत्यत आह नचेति । तत्रापि वादिनोदाहरणावयवेन व्य तिरेक व्याप्तिरुपदर्शितैवेति व्याप्यत्वासिद्ध्युद्भावनानवकाशादित्य र्थः । सपक्षविपक्षयोरिति सप्तम्यन्तम् । शबलदूषणत्वं - सपक्षविपक्षो न्यायलीलावतीप्रकाशः नातिव्याप्तिः । तत्रापि विवक्षितविवेकेन सर्वसपक्षव्यावृत्तिरेव दो- षो नतु विपक्षव्यावृत्तिरपि, विरुद्धं च तेनोपाधिनाऽनध्यवसितमेव, अन्यथैतदवगमे विरुद्धत्वाज्ञाने हेत्वाभालान्तरतापत्तेः । ननु व्या. पश्यप्रमितेरस्यासिद्धावेवान्तर्भावः स्यादित्यत आह नचेति । व्यभिचारि वदिति । यथाऽनैकान्तिके सत्यव्यसिद्धिनौद्भावना र्हा, तथाऽनध्यवसि तेऽपि व्यतिरेकयोः सपक्षविपक्षव्यावृत्तत्वयोः पक्षे या साहचर्यप्र तीतिस्तनियममादर्शयति वादिनि तदनुद्भावनात् असिद्धेरनुद्भाव नात्, नहि यत्र सपक्षविपक्षव्यावृत्तिरुद्भाव्यते तत्रासिद्धिरुद्भावना र्हेत्यर्थः । सपक्षेति । सपक्षविपक्षवृत्तित्वज्ञाने सत्येवानैकान्तिकत्वज्ञा न्यायलीलावती प्रकाशविवृतिः ध्यवत्तानिश्चयो हेत्वधिकरणे, तथापि विरोधिव्याप्तिग्राहक सामग्या प्रतिबद्धव्याप्तिकत्वमेव तल्लक्षणम् । अत एव विरोधिव्याप्तिग्राहक. शब्दस्थलेण्यसाधारण्यम् । यदि चालाधारणव्यतिरे कव्याप्तिद्वयग्रह स्तदा विरोधिव्याप्तिद्वयग्रहविषयत्वं लक्षणम् । नचैवं सत्प्रतिपक्षा न्तर्भावा देतन्मतेऽसिद्धान्तर्भावः । तत्र पक्षधर्मताविषयत्वेनापि प्रति. बन्धकत्वादत्र तु व्याप्तिमात्रविषयतया तथात्वात्, पक्षधर्मताया उ. भयसाधारणत्वात् तदुक्तं चिन्तामणौ 'अत्र त्वेक एवेति ततो भेद' इति । नतु विपक्षव्यावृत्तिरपीति । तस्या व्यतिरेक व्याप्तिग्राहकतयाऽनुमानत्वादिति भावः । व्यतिरेक व्याप्तिमादर्शयतत्यिर्थेऽसङ्गतिस्तत्प्रदर्शनेऽपि तदु. द्भावनाविरोधादत आह व्यतिरेकयोरिति । सपक्षव्यावृत्तत्वयोरिति स. 9