पृष्ठम्:न्यायलीलावती.djvu/६९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती , म्वितप्रतीतिकस्य व्यभिचारस्यानुद्भावनात् ॥ इति हेत्वाभासाः || स्मृतिरपि मानान्तरमेव अर्थनिश्चयहेतुत्वात् । अनुभव- पारतन्त्र्यानैवमिति चेत् । न । उत्पत्तिपारतन्त्र्यस्य प्रमाणान्त रसाम्यात् फलाभावेन ज्ञप्तिपारतन्त्र्याभावात् । इच्छावद्विषये ६२० , न्यायलीलावतीकण्ठाभरणम् भयनिरूप्यत्वम् । मानान्तरं मित्यन्त रमित्यर्थः । अर्थनिश्चयहेतुत्वात- अर्थपरिच्छे. दात्मकत्वात् । नैवमिति(१) | न मानान्तरमित्यर्थः । उत्पत्तीति । अनुमि· त्यादीनामपि लिङ्गपरामर्षादितन्त्रत्वात् । ननु स्मृतिः फले जनयित. व्ये प्रमाणान्तरमपेक्षत इति ने मानान्तरमत आह फलाभावेनेति । ननु विषयलाभ एत्रास्याः पूर्वानुभवाधन इत्येव पारतकमत आह इच्छावदिति | स्वभावत एव वेदियं सविषया न स्यात्तदा ज्ञानमेव न न्यायलीलावतीप्रकाशः नादित्यर्थः । ननु पक्षस्य साध्यतदभावान्यतरवश्वनियमेन तत्रोभ- योरपि सम्भावनायां व्यभिचारयङ्कावतार एव तत्र दोषः स्यादित्य त आह अनध्यवसायेति । अनध्यवसायानन्तरं पश्चाद्व्यभिचारो गम्थत इति व्यभिचारस्याप्यनध्यवसित मेवोपजीव्यमिति तदेव स्वतो दूष- णं तत्रोद्भाव्यं न तूपजविको व्यभिचार इत्यर्थः । विलम्बप्रतीतिकत्वे हेतुः शबलेति । शबलदूषणत्वं सपक्षविपक्षोभयनिरूण्यत्वमित्यर्थः । मानान्तरमिति | प्रमित्यन्तरमित्यर्थः । ननु मानान्तरसापेक्षज्ञान. जनकत्वान्न स्मृतिर्मानान्तरमित्यत आह फलाभावेनेति । ज्ञानजनकत्वा भावेनेत्यर्थः । नन्विच्छा प्रयत्नयोरिव स्मृतेर्विषयं प्रति नियमे स्वज न्यायलीलावतीप्रकाशविवृतिः प्तमी | शबलेति । अनध्यवसायः पक्षमात्रनिरूप्यो व्यभिचारस्तु सप. क्षविपक्षोभयनिरूप्य इति विलम्बितप्रतीतिक इत्यर्थः । एवं च मूले विलम्बित प्रतीतिकस्येत्यन्तरं चकारोऽध्याहार्य इति भावः । तज्जन्यप्रमाविरहेण मानान्तरत्वमसम्भवतीति व्याचष्टे प्रमित्य न्तरॅमिति । यद्यप्येवं स्वार्थनिश्चय हेतुत्वादितिमू लासङ्गतिस्तथापि स्वा- ( १ ) अत्र भूले - नैवम् उत्पत्तीति-पाठो मिश्रामिमतः पठनीयः ।