पृष्ठम्:न्यायलीलावती.djvu/७०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता ६२३ शिष्टता, पूर्वमासीदयमित्यत्रापि प्राप्तेः । घटमात्रावसायिनी स्मृतिरनुमिततत्तांश इत्यभिलाप इति चेत् । न । तं घटमहं स्मरामीत्यनुव्यवसायानुपपत्तेः प्रमाव्यवहाराभावादममात्वमि- ति चेत् । न । लौकिकानां प्रामाणिकानां च सत्यज्ञान एव प्रमाव्यवहारदर्शनात् । स्मृतिर्हि पूर्ववर्तमानकालावच्छिन्न पर्थ- माकलयति, न च तदिदानीं तादृशामेति श्यामे रक्तताप्रतीति- वदयथार्थेति चेत् । न । तस्य तत्कालावच्छिन्नकालतावमास- न्यायलीलावतीकण्ठाभरणम् नुमानोपनीतस्तताभागो भासते स्मृताविति पूर्वानुभवविषयतैवा. स्या कात्तिा स्यादित्याह घटमात्रेति । तं घटमिति । घटविशेषणत्खन सत्तानुव्यवसीयते पूर्वानुभवस्तु अविद्यमानतया न घटे विशेषणमि त्यर्थः । ननु स्मृतिर्थदि प्रमा स्यात्तदा ताद्रव्येण व्यवाहियेतेत्याह प्रमति | सत्यज्ञान एवेति । सत्यज्ञानत्वमेव प्रमाव्यवहारे तन्त्रं तादृशी च स्मृतिरपीत्यर्थः | सत्यत्वमेव मृतौ नास्तीत्याह स्मृतिति | स घट इति तत्कालीनो घट इति स्मृतौ भासते, घटस्यैतत्कालीन तैव इदानीं तत्कालविशिष्टो घट इशत स्मृतेर्न विषय इदानीकालस्य न्यायलीलावतीप्रकाशः वैशिष्ट्यं तत्ता, तब पूर्वानुभवगोचर एवेत्यत आह नापि पूर्वकालेति । प्रप्तिस्तत्तोलखस्येति शेषः । अनागतगोचरस्मृतिप्रत्यभिज्ञयोस्तत्तो ल्लेखात् अतीतसमयसम्बन्धावगमेऽपि सोयं नवेति संशयाच्च । ए. तेनातीतधर्मान्तरवैशिष्ट्यं तत्तेत्यपास्तम् । तं घटमिति । तत्ताविशिष्ट. घटगोचरस्मृतैरनुभवादित्यर्थः । सत्यज्ञान एवेति । स्मृतिरपि तथेति त त्रापि प्रमाव्यवहारास्त्येवेत्यर्थः । स्मृतिहीति | वर्त्तमानकाले तत्ताव च्छिन्नोऽर्थः स्मृतौ भासते, न च स्मृतिकाले सोऽर्थस्तथेति बाधित विषयतथा स्मृतिरयथार्थेत्यर्थः । याम इति । आमश्यामतादशायां भाविपाकजरागे घंटे यथा रक्तोऽयमिति धीरयथार्थेत्यर्थः । तस्येति । न्यायलीलावती प्रकाशविवृतिः इति ज्ञाने ज्ञाततापि न विषयस्तथाप्येतदनन्तरं ज्ञाततागोचरज्ञाने स.