पृष्ठम्:न्यायलीलावती.djvu/७०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण- सविवृतीप्रकाशोद्भासिता ६२७ सर्वपर्यायावच्छेदस्य नियमेनानाकलनात् | अनुभूतदिवसादि- न्यायलीलावतीप्रकाशः 9 त्यभिज्ञायां तसांशे यथार्थत्वात् इवम्तानुल्लेख्य नुभव प्रभवस्मृतावपि धर्मान्तरमेव तत्तवा भासते, अत एवायं घट इति न स्मरणमतः स. र्वा स्मृतिरयथार्थेति | तन्न | स्मृते: पूर्वमिदन्तोपस्थितिं विना तत्ता रोपासंभवात् | उच्यते । अनुभवे कालो धर्मान्तरं वा प्रमाणत्वेन यो विषयः स एव स्मृतेः स्मृत्यनुभवयोरेक विषयत्वेऽपि तत्र स्मृतौ त चन्दप्रयोगः संस्कारजज्ञानस्यैव तच्छन्दप्रयोगहेतुत्वात् । अत एव प्रत्यभिज्ञायां तच्छन्दप्रयोगः, प्रत्यक्षानुभवे च तत्रैवेदंशब्दप्रयोगः, न तु विषयकृतः स्मृत्यनुभवयोर्विशेषः, अत एवायं घट इत्यनुभवा दयं घट इति न स्मृतिः स घट इति स्मृतिकारणं, ल घट इति नानु- भवः | अन्ये तु अतीतधर्मवैशिष्ट्यं तत्तासजातीतो धर्मः कचित् ज्ञानं कचिदतीतः समय एव अतीतधर्मविशिरः स इति सहप्रयोगश्च धर्म- विशेषमादाय द्रष्टव्य इत्याहुः । सर्वपर्यायेति । न च प्रत्यभिज्ञानभिन्ना. न्यायलीलावती प्रकाशविवृतिः नन्वेवं यत्र घट इत्येव स्मरणं तत्र कथं तत्ताविशिष्टस्मरणमित्यत आह इदन्तानुल्लेखीति । सर्वा स्मृतिरिति । प्रमुष्टतन्त्तांशा च स्मृतिरसिद्धै बेति भावः । स्मृतेरिति । आरोपविषयज्ञानस्यारोपहेतुत्वादिति भावः । संस्कारजज्ञानस्यैवेति । न च यन्मते प्रत्याभज्ञा स्मृतिजन्यैव तन्मते प्रत्य भिज्ञायामव्यापकमिदम्, प्रयोजकत्वविवक्षायां तु रजतस्मृतिजन्य रजतभ्रमातिव्यापकमिति वाच्यम् । तत्रैतस्य सत्त्वेऽपि प्रमुष्टतत्ताक स्मरण इव दोषादेव तत्तानुल्लेखात् । केचित्तु यज्जातीय संस्कार- प्रयोज्यं तत्र तत्तोल्लेखः, भ्रमजातीयं तु न तथा अनुभूयमानारोपे व्यभिचारादिति वदन्ति । अयं घट इति इदंशब्दोल्लेखिनी न स्मृति रित्यर्थः । स घट इति न तच्छब्दोल्लेख्यनुभव इत्यर्थः । क्वचिज्ज्ञानमिति । नच चाक्षुषत्वानुपपत्तिरुपनीतस्य तथात्वाविरोधात्, अनुमितो च संस्काराजन्यत्वादेव न तदुल्लेखः पूर्वकल्पवदिति भावः । धर्मविशे षमादायेति । कश्चनाततिधर्मपदेन कश्चन तत्पदेन तत्रोच्यते इति भा. वः । इदन्तातत्तयोरभेने प्रतिकूलतर्कमाह न च प्रत्यभिज्ञानभिन्नति | प्रत्य भिज्ञानस्मृतिवृत्ति तयेष्टापत्तिनिरासाय भिन्नान्ताप्यनुभवत्वगर्भा ।