पृष्ठम्:न्यायलीलावती.djvu/७०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता ६२९ तिभेदावलम्बनम्, तदप्रतिसन्धानेऽपि जायमानत्वात् । न चैत- • • संभावनात्मकम् कोटियानुल्लेखात् । न च भूयःसहचरि- तधर्मदर्शनजन्मैष न्यूनैककोटि: संशयः, आगमिष्यत्येवेति नि श्रयाकारेण जायमानत्वात् अनुमानवत्, अन्यथा तस्याप्येवं. वित्रसंशयतापत्तेः । यथा वा स्वेच्छा स्मृतपदार्थसार्थे भवति शालिवाहनो नृपतिरिदानीं शृङ्गारसरसीतीरे देव्या लीलावत्या सह ललितमधुरं सङ्गीतक मनुतिष्ठतीति ज्ञानम् | न चैष विपर्ययः, संवादात् । नन्विदमपरोक्षत्वेऽध्यक्षमन्यथानुमानमिति चेन्न । परोक्षत्वेऽपि लिङ्गानपेक्षत्वात् ( १ ) । लिङ्गानपेक्षमपि अनुमानमि न्द्रियानपेक्ष पारमेश्वर प्रत्यक्षवदिति चेन्न । अपरोक्षत्वस्य प्रत्य , - · न्यायलीलावतीकण्ठाभरणम् स्यादित्यत आह नच भूय इति । कालविप्रकर्षेणार्षमुदाहृत्य देशविप्र. कर्षेण उदाहरति यथावेति । नन्विदमिति | परोक्षत्वापरोक्षात्वाभ्यां प्रका. रासम्भवादित्यर्थः । अपरोक्षत्वस्येति । साक्षात्वमपरोक्षत्वं तदस्मदादीना. मिन्द्रियजन्यत्वव्यङ्गघमीश्वरज्ञाने च धमिग्राहकमानसिद्धमित्यर्थः । न्यायलीलावतीप्रकाशः न च भूय इति । भूयला एककोटिरूपेण स्थाण्वादिना सहचरितो धर्मः ऊर्ध्वत्वादिस्तज्ज्ञानजन्यत्वेन न्यूनैककोटिक एवायं संशय इति ने. त्यर्थः । आर्षज्ञानोदाहरणान्तरमाह यथावेति । अन्यथा परोक्षत्व इत्य. र्थः । लिङ्गानपेक्षणादिति । अनुमितेश्च लिङ्गज्ञानजन्यत्वादित्यर्थः । अप रोक्षत्वस्येति । अपरोक्षत्वं नेन्द्रियजम्यत्वं, येतेश्वर प्रत्यक्षाव्याप्तिरपितु जातिविशेषः, स चेश्वरज्ञाने धर्मिग्राहक मानसिद्ध इत्यर्थः । ननु प. न्यायलीलावती प्रकाशविवृतिः भूयसेति । स्थाणुत्वादिना भूयःसहचरितो यो धर्म ऊर्ध्वत्वादिस्त ज्ज्ञानाद्यथोत्कटकोटिकः संशयस्तद्वदयमपि न्यूनैककोटिक इत्यर्थः । ( १ ) नपेक्षणादिति प्रकाशाभिमतः पाठः ।