पृष्ठम्:न्यायलीलावती.djvu/७०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती शब्दादेरुच्छेद पत्तेः । 9 त्यात् । नच ( १ ) परोक्षत्वमनस्वम् अपरोक्षमेव चार्वज्ञानम्, न तु तत् पक्षम्, अनिन्द्रियकरणक स्वात् । न चेश्वरज्ञानस्य प्रत्यक्षममात्वविरोधः, प्रत्यक्षप्रमातु ल्यतयाऽपरोक्षत्वेन तत्र प्रत्यक्षव्यवहारात् | आर्षेऽपि तत एव - न्यायलीलावतीकण्ठाभरणम् शब्दादेरिति । त्वन्मत इति शेषः । अपरोक्षत्वेऽपि न तत्प्रत्यक्षत्व मित्याह अपरोक्षमेवेति । प्रत्यक्षप्रमातुल्यता लिङ्गाद्यजन्यत्वं, तर्हि लिङ्गा- द्यजन्यत्वेनार्षमपि प्रत्यक्षत्वेन व्यवहियतामित्यत आह आर्षपीति । न्यायलीलावतोप्रकाशः रोक्षत्वेनानुमालान्तर्भावोऽपि भवत्वित्यत आह नच परोक्षत्वमिति | शब्दा देरिति । त्वन्मते इति शेषः । अतद्गुण संविज्ञानवहुव्रीहिणा स्मृत्यादिवि वक्षित इत्यन्ये । परोक्षत्वापरोक्षत्वे विहाय तृतीयकोटेरभावादार्ष ज्ञानं कान्तर्भवतीत्यपेक्षायामाह अपरोक्षमेत्रेति । अपरोक्षत्वं जातिः, सा चार्षप्रत्यक्ष वर्त्तत इत्यर्थः । तर्हि प्रत्यक्षमेव तदस्त्वित्यत आह न त्विति । प्रत्यक्षत्वव्यञ्जकेन्द्रियकरणकत्वासावादित्यर्थः । प्रत्यक्षप्रमातुल्य तयेत्यभ्युपगमवादः । वस्तुतस्तु तदपि प्रत्यक्षम् । प्रत्यक्षत्वं हि जा तिः क्वचिश्चक्षुःकरणकत्वादिव्यंग्या, कचिद्धर्मिग्राहकमानसिद्धा अन नुगतस्य सास्नादेरिव व्यञ्जकत्वाविरोधालु, प्रत्युताऽनुगतस्य व्य अकत्वे जातिरेव न सियेत् तत एव तदर्थसिद्धेः | आर्षस्योदाहरणं यथा पाणौ पञ्चवराटकान् पिधाय कश्चित्कंचित्पृच्छति कति वराट- का इति । पृष्टश्चाजाकृपाणयन्यायेन ब्रवीति पश्चेति । तस्य यथार्थ त्वेऽपि प्रत्यक्षदावनन्तर्भावात् । एवं सति द्वे एव माने इति वैशेषि न्यायलीलावतप्रिकाशविवृतिः अतद्गुणेत्यादौ स्मृत्यादीत्यादिपदेनानुमानाभाससङ्ग्रहः, प्रमाणापरत्वा. दनुमानपदस्येति ध्येयम् । कान्तर्भवतीति । यद्यपि परोक्षेऽपीत्यादिना परोक्षाभावदर्शनानेयमाशङ्का, तथापि मतान्तरमाहेत्यत्र तात्पर्यमत एव वाशब्दोऽपि सङ्गच्छते । वस्तुतस्तदपीति । नचैवमीश्व श्वरज्ञानवदार्षे. ऽपि प्रत्यक्षत्वं जातिरस्त्विति वाच्यम् । इन्द्रियकरणकत्वस्य धर्मि ( १ ) नतु इति प्रा० पु० पाठः |