पृष्ठम्:न्यायलीलावती.djvu/७११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायललावती क्तरूप ग्रहात् । अधोदेश (१) स्पर्शातहणमिति चेन्न । अवनतिं प्रत्यहेतूनां तृणादीनां अधःस्पर्शेऽपि गुरुत्वाग्रहात्, स्पर्शव्यतिरि स्पर्शनेन्द्रिय प्रत्यक्षगुगस्य चाक्षुषतानियमो पलब्धे, स्पर्शनेन्द्रियग्राह्यस्य चोवनस्पर्शप्रत्यक्षतानियमो- पलब्धेः | अस्तु तर्हि पतनानुमेयमिति चेन्न । अदृष्ट (२) क्षेत्रज्ञ- संयोगादेव पतनोपपत्तेः । अदृष्टहेतुकत्वे पतननियमो न स्यादिति चेत् । न | दहनोर्ध्वज्वलनवदुपपत्ते: । अन्यथा तत्राप्युगमनहे- तोलघुत्वस्य कल्पनापत्तेः । अदृष्टहेतुकत्वे उर्ध्वज्वलनवद्यावदा श्रयं पतनमनुवर्तेतेति चेन्न अदृष्टहेतुपरमाणुकर्मणां यावदा - 1 न्यायलीलावतीकण्टाभरणम् वाच्यं तच्चोर्ध्वावच्छेदेन नास्ति नास्त्येवेत्यर्थः । अधोदेशादिति । तथै वानुभवादिति भावः | अवनतिं प्रत्यहेतूनामिति तृणादिगुरुत्वेऽनुमानमपि नास्तीति द्योतनाय | किञ्च यदि गुरुत्वं स्पर्शान्यत्वे सति स्पार्शन• प्रत्यक्षं स्यात् गुणजातीयं स्यात चाक्षुषप्रत्यक्षं स्यादित्याह- स्पर्शव्य. तिरिक्तेति । तथान्त्र त्वङ्मात्रगृहीत नष्टे परिमाणादौ व्यभिचारः | पतन नियम इति । अधःसंयोगजनननियम इत्यर्थः । अदृष्टंहतुकत्व इति । अदृ ष्टहेतुक्रियात्व इत्यर्थः । अत्र व्यभिचारमाह अदृष्टेति । न्यायलीलावतीप्रकाशः त् । स्पर्शनेन्द्रियप्रत्यक्षगुणस्येति । स्पर्शनेन्द्रिय प्रत्यक्षगुणजातीयस्येत्य र्थः । तेन स्पर्शनेन्द्रियमात्रगृहीते पटपरिमाणे न व्यभिचारः | स्पर्श नेन्द्रियेति । संख्यादी तथा सहचारादित्यर्थ: । ननु पतनासमवायि कारणत्वेन गुरुत्वमनुमेयम् अन्यस्य तथात्वा सम्भवादित्याह अस्तिव ति । अदृष्टतदिति । दहनादिक्रियायां तत्कल्पनादित्यर्थः । पतननियम इति । भूम्यादाविवान्यत्रापि पतनं स्यात् असमवायिकारणसमवधानावि शेषादित्यर्थः । अन्यथेति । यद्यदृष्टवदात्मसंयोगस्य साधारण्येनान्यद न्यायलीलावतीप्रकाशविवृति गुणजातीयस्येति । यद्यत्येवमपि घटपरिमाणे व्यभिचार एव, तथापि ( १ ) अधोदेशाद्ग्रहणमिति शंकर० पाठः | ( २ ) अदृष्टवादति मु० पु० पाठः ।