पृष्ठम्:न्यायलीलावती.djvu/७१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती पवनगतवेग पक कर्मविशेषोत्पत्ताव प्यदृष्टेतर कारणापेक्षैव दृष्टा पुरु- षमेरितप्राणादिकर्मवत् । ततः पुरुषप्रयत्नानपेक्षपत्रनादि कर्मोत्य- तावपि गुरुत्ववल्लघुत्व मतीन्द्रियं कल्पनीयम् | रस एव गुरुत्वम- स्त्विति चेत् । न । एवंसति रसनया माधुर्यानुभववद्गुरुत्वा- नुभवप्रसगात् । रसस्यावन तिहेतुत्वात् (१) गुरुत्वस्वभावत्वमिति चेत् । न । रसो न पतनासमवायिकारणं बहिरिन्द्रियव्यवस्था- हेतुत्वात् रूपवत्, अन्यथा वेगप्रकर्षोद्गतितारतम्यवन्माधुर्यप्रक 10 न्यायलीलावतीकण्ठाभरणम् यिकारणभेदकम्, अन्यथा तेनैवान्यथासिद्धेः । तर्हि प्राणक्रियादृष्टा. न्तेन बहिःपतनक्रियां प्रत्यसमवायिकारणान्तरकल्पनापत्तिरित्याह पवनेति । नन्वनुपलम्भबाधितमेव पतनक्रियायां कारणान्तरमत आह तत इति । ननु भूजलयोरेव पतनमनुभूयते तत्र चरम एव तदसमवा- विकारणं स्यादित्याह रस एवेति । गुरुत्वमिति | गुरुत्वव्यपदेश्य इत्यर्थः । रसगुरुत्वयोरभेदे दोषमाह एवंसतीति । नन्वभेदश्चेत्तदा नेदमनिष्टमि. ति चेद्, गुरुरियं शर्करेत्यनुभवो रसनायां स्यादित्यर्थात् । ननु रस मेव गुरुत्वं न ब्रूमः, किन्तर्हि ? गुरुत्वकार्ये रस एवाभिषिच्यतामि तिब्रूम, इत्यत आह रसस्येति । न चेदमप्रयोजकमित्याह अन्यथेति । अदृष्टहेतुत्वात् न जले पतनं पङ्कादौ पतनमिति कथं वैषम्यमित्यत्र न्यायलीलावतीप्रकाशः मिति भावः | पवनगतवेगेति । व्याप्तिग्राहकमानाभावश्च तुल्य एवेति भावः | रस एवेति । गुरुत्वस्यापि रसवन्मात्रवृत्तित्वादित्यर्थः । एवंस- तीति | रसभिन्नगुरुत्वाभावादित्यर्थः । ननु रखस्य पतनहेतुत्वं गुरुत्व. स्वभावत्वम् तच्च पतने गृह्यमाण एव सुग्रहम, पतनं च न रसनेन्द्रिय ग्राह्यमिति रसस्य रसनन्द्रियग्राह्यत्वेऽपि तस्य पतनहेतुत्वं न गृह्यत इति गुरुत्वं न रसनग्राह्यमित्याह रसस्येति । अन्यथेति । कारणप्रकर्षा न्यायलीलावती प्रकाशविवृतिः वेगजन्यकर्मणि नोदनादिजन्यकर्माणि चांशतः सिद्धसाधनवारणाय ( १ ) हेतुत्वमिति मु० पु० पाठः ।