पृष्ठम्:न्यायलीलावती.djvu/७१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्यायलीलावती रुण्डार-विरोद्भासिता ६३५ पदद्राक्षादिचूर्णेषु पतनप्रकर्षमसात् | गुरुस्वा विशेषेऽपि पापा- णालाबुप्रभृतिषु मज्जनोन्मज्जननियमत्रगृहेतुकता साम्येऽपि पतनोस्पतननियमो भविष्यतीति चेतुन । जलाधोगमनं हिम ज्जनम् | जलेनच धारणं पतनप्रतिवन्धा (१) दुत्मज्जनम् । एतस्य जलसंयोगस्य कस्यचिदेव पतनमतिबन्धे हेतुत्वात् (२) दृष्ट हेतुकमेव मज्जनमुन्मज्जनं चेति चेत् । अत्रोच्यते । विवादाध्यासितं पतनं स्वसमवायिकारणमात्र समवेतासमवायिकारणजन्यं पतनत्वात्, न्यायलीलावतीकण्टाभरणम् केषांचित् समाधानमाशंक्य निराकरोति गुरुत्वेति । मज्जनोन्मज्ज. नेsपि प्रति न गुरुत्वं प्रयोजकं किन्तु जलेन द्वग्यविशेषस्य संयोग एव प्रयोजक इत्याह -- जलावोगमनमिति | विवादाध्यासितमिति । पतनमित्यर्थः । द्वितीयादीनां वेगादपि सम्भवादिति भावः । अदृष्ट वदात्मसंयोगव्युदासाय मात्रपदम् | पतनमवःसंयोगफलिका कि. आद्यं न्यायलीलावतीप्रकाशः धीनत्वात्कार्यप्रकर्षस्येत्यर्थः । पुनरदृष्टविशेषेणान्यथोपपत्तिमाह गुरुत्वा- विशेषेपीति । दृष्टान्तमात्रं परेण साधकत्वेनोपन्यस्तमिति तदेव दूष यति जलाधोगमनमिति । दृष्टहेतुकमेवेति । तथाच तद्द्दष्टान्तेन न पतनो- त्पतनव्यवस्थेत्यर्थः । विवादाध्यासितमिति । आद्यं पतनमित्यर्थः । तेन द्वितीयपतनस्यापि पक्षत्वे संस्कारेण नांशतः सिद्धसाधनम् | स्वसम- बायीति | स्वसमानाधिकरणैकवृत्तिगुणासमवायिकारणकमित्यर्थः । न्यायलीलावतप्रिकाशविवृतिः विशेषणद्वयम् | पुनरदृष्टविशेषेणेत्यत्र पुनश्चशब्दः पूर्वव्यवच्छेदवचनः, एकदेशीति शेषः । तदेव दूषयनीति | महापूर्वपक्षीति शेषः । न तु दा न्तिकमित्येवकारार्थः । अयं चार्थः सूले नियमो भविष्यतीत्यनन्तरं केचिदितिपाठपक्षे सुव्यक्तः, एवं चेदितिपाठपक्षे तूनेयः | कारण- पदमाशय व्याचष्टे स्वसमानाधिकरणेति । एकवृत्तिपदोपयोगमाह ( १ ) बन्धे उन्मज्जनमिति प्रा० पु० पाठ 1 ( २ ) बन्धसामर्थ्यात् प्रा०पू० पाठः ।