पृष्ठम्:न्यायलीलावती.djvu/७१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यावलीलावती वेगार्जितशरपतनवत् । न च तेजोsधोगमनेन व्याभेचारः, तस्य कारणगत वेग पूर्वक ते जोगत वेगजन्यत्वात् (१) । न च तेजःपरमाणी- रथोगमनेन व्यभिचारः तस्यापि बीजाङ्कुरवदनादिकर्मज वेगज नितत्वात् । रसवद्रव्योगमनं ( २ ) वा पतनम् । यदि वा गुरुत्वस्य कचिदद्दष्टापेक्षत्वगिन्द्रियव्यञ्जनीयस्वेनान्यत्रानुमानप्र 9 न्यायलीलावतकिण्ठाभरणम् या इति विवक्षया व्यभिचारं शंकते नवेति । तत्रापि सत्वान्न व्य भिचार इत्याह तस्येति । नचेति । कारणवेगाभावादिति भावः । परमा- णोरपि कर्म्मणा वेगो वेगात् पुनः कम्मैति साध्यसत्वान व्यभिचार इत्याह तस्यापीति | रसवद्रव्यस्येति । तथाच तेजास हेत्वभावादेव न व्यभिचार इति भावः । क्वचिदिति । स्थूलावयविनीत्यर्थः । अन्यत्र पर- न्यायलीलावतीप्रकाशः तेन नाडष्टवदात्मसंयोगेन सिद्धलाधनम् | वेगार्जितेति । ननु पतनं य. द्यधः संयोगफलकं कर्म, तदा दृष्टान्तोऽपि गुरुत्वजन्य एवेति तद- सिद्धिः, कर्ममात्रं चेत्तदा हस्तक्षितलोष्ठादि (३) कर्मणा व्यभिचारः तद्वेगस्य तिर्यग्गमनप्रयोजकतथा तज्जनकत्वादिति न वाच्यम् | अभिघातरूपसहकारिवशात्तद्वेगस्याप्यधःक्रियाजनकत्वात् । रसव. द्रव्येति । तथाच तेजसि पतनमेव नास्तीति न व्यभिचार इत्यर्थः । अत्र मूर्त्तमात्रलंयोगाजन्यस्य पतनस्य विवक्षितत्वान्न पतत्पृथिव्या. दिसंयोगजन्याधोगमनवत्करादिना व्यभिचारः । अनुमेयं गुरुत्वं प्रतिपाद्य प्रत्यक्षं तदिति व्युत्पादयति यदि वेति । क्वचिदिति । पृष्ठारोपि- न्यायलीलावती प्रकाशविवृतिः तेनेति । न तु विवक्षितार्थेनेत्यर्थो यथाश्रुतेप्येतदोषाभावादिति । ननु पतनमिति । पतनत्वादित्यत्रेति शेषः । तदा दृष्टान्तोपीति | तादृशकर्म. ण एव दृष्टान्तीकरणादन्यथा साधनवैकल्यापत्तेरिति भावः । लोष्टादि- ना लोष्ठादिकर्मणा, तत्र प्रयत्नवद्वस्तुसंयोगस्यासमवायिकारणतया पक्षसमत्वाभावादिति भावः ॥ दृष्टान्तस्येति (१)। उभयथापि साध्यतावच्छे- ( १ ) वेगपूर्वकत्वात् इति प्रा० पु० पाठः । ( २ ) द्रव्यसमवेताधोगमनमिति मु०० पाठः । ( ६ ) अत्र विवृतिमते - लोष्ठ | दिना-इत्येष पाठो बोध्यः :