पृष्ठम्:न्यायलीलावती.djvu/७१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता ६३७ वृत्तेः । न चैवं गुरुत्वस्यातीन्द्रियत्वव्याघातः अतीन्द्रियवपि परमाण्वादि वदात्मविशेषगुणापेक्षित्वेन इन्द्रियप्रवृत्तिदर्शनात् । न चेदेवं, पृष्ठाद्यारोपितपदार्थस्य गुरुत्वानुपलम्भप्रसङ्गः, पतना- भावेनानुमानाभावात् । न चेन्द्रिय संनिकर्षव्यङ्गयं गुरुत्वम्, ऊर्ध्व- स्पर्शेनानुपलम्भात् । न चाधःस्पर्शेन वेद्यत्वं, तृणादिस्पर्शे गुरुत्व- स्यानुपलब्धेः । न चोद्भूतत्वे सात इन्द्रियसंनिकर्षवेधम्, गुरु- त्वस्य बहिरिन्द्रियव्यवस्थां प्रत्यहेतुत्वेन संख्या दिवदुद्भुतत्वा न्यायलीलावतीकण्ठाभरणम् माणुत्र्यणुकादौ तर्हि कथं गुरुत्वस्यातीन्द्रियत्वं सुत्रकृदाहेत्यत आह नचेति । अदृष्टखापेक्षत्वगिन्द्रियवेद्यत्वान्न व्याघात इत्यर्थः । अन्य- थाऽनुभवविरोध इत्याह नचेदेवमिति | ननु तत्राण्यानुमानिकी तत्प्र तीतिः स्यादित्यत आह पतनेति । नन्वदृष्टनिरपेक्षेणैव त्वगिन्द्रियेण तर्हि गृह्यतामत आह नचेति । तर्हि अर्द्धावच्छेदनाप्युपलभ्येतत्यत न्यायलीलावतीप्रकाशः तपाषाणादावित्यर्थः । शास्त्रविरोधं परिहरति नचैवमिति । अतीन्द्रिये- ध्विति । यथा ज्ञानलक्षणप्रत्यासत्या परमाणुः प्रत्यक्षः तद्वदद्दष्टसहकृते. न्द्रिय प्रत्यक्षं गुरुत्वमपीत्यर्थः । नन्वदृष्टानपेक्षेन्द्रियं संयुक्तसमचाय. मात्र प्रत्यासत्या गुरुत्वग्राहकमस्त्वित्यत आह न चेन्द्रियेति । तृणादिस्पर्श- इति । तृणादीनामधःस्पर्शे सत्यपि गुरुत्वानुपलब्धेरित्यर्थः । नचेति । तृणादिगुरुत्वं चानुभूतमिति शेषः । गुरुत्वस्येति । अन्यथा महत्व एवोद्भूतत्वकल्पनायामाकाशादिमहत्त्वे तदभावाचदप्रत्यक्षोपपत्तौ न्यायलीलावतीप्रकाशविवृतिः दकावच्छिन्न साध्यवरवादित्यर्थः। तथापत्यस्याधः संयोगजनककर्मत्व स्य हेतुत्वेपीत्यर्थो, न वाव्यमित्यप्रेतनेन च सम्बन्धः | करादिना - क. रादिनिष्ठाघोगमनेन । अन्यथा महत्त्व एवेति । यद्यध्यप्रत्यक्षे द्रव्ये महत्वा- नुद्भवेऽपि स्पर्शादेः प्रत्यक्षतया तत्रोद्भूतत्वमावश्यकम् तथापि रू. पायुद्भवादेव प्रत्यक्षोपपत्तौ न गुरुत्वे महत्त्वे वा तत्कल्पनमिति भा षः । न च प्रत्यक्षत्वानुरोधादेव गुरुत्वेऽपि तत्कल्पनं, प्रत्यक्षताया