पृष्ठम्:न्यायलीलावती.djvu/७१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यायलीलावती , भावात् । ततो योगीन्द्रियवदिन्द्रियमदृष्टसहायं अतीन्द्रियेऽपि गुरुत्वे प्रवर्तत इति । न च लघुत्वं, गुरुत्व पकर्पस्यैव लघुत्र- प्रत्ययगोचरत्वात् । दहने व उद्गमननियमस्य कारणवेगपूर्वकच- गादेवोपपत्तेः । एतच कारणगुणपूर्वकमवयविनि । नन्वेवं द्विपलिकरुचकाभ्यामारब्धस्य स्वस्तिकस्य कारण गुरुत्वापेक्षया न्यूनसमाधिकभावेन त्रिचतुःपञ्चपलिकत्वापत्ति- न्यायलीलावतीकण्ठाभरणम् आह तत इति । वस्तुगत्या अभ्युपगमवादोग्यमिति मन्तव्यम् । न नूकं तेजस ऊर्ध्वगमन हेतुर्लघुत्वं गुणान्तरं झ्यादित्याह नचेति । एत. दिति । गुरुत्वमित्यर्थः । द्विपलिकरुचकारब्धे स्वस्तिके यदि समं गुरुत्वं स्यात्तदा च. तुःपलिकस्वस्तिकं तावद् यदि न्यूनं तदा त्रिपलिकं यद्यधिकं तदा. न्यायलीलावतीप्रकाशः रुपादावपि तदकल्पनापत्तेरित्यर्थः । गुरुत्वापकर्षस्यैवेति । ननु लघुत्वा. पकर्ष एव गुरुत्वं स्यात् । न च गुरुत्वं प्रमाणसिद्धमिति तदभावो लघुत्वं न वैपरीत्यं लघुत्वे मानाभावादिति वाच्यम् । तैजसामाद्यां क्रियां पक्षीकृत्य गुरुत्वल्लघुत्वस्यापि साधयितुं शक्यत्वात्, पतनो- स्कर्षापकर्षश्च लघुत्वविशेषाभावेनैवोपपत्रः । अत्राहुः | तेजलामाद्य क्रियायाः वेगेनैवोपपत्तेः । न च चिरोत्पन्ननिश्चले तेजसि तदभावः, अत एवेद्रनीलप्रभायाः कदाचित्सक्रियत्वं कदाचित्रिः क्रियत्वामेति इन्द्रनीलप्रभाक्रियायाः पिण्डाद्यपकर्षणहेतुकत्वेन प्रत्यक्षसिद्धत्वात्. पृथिव्यादौ त्वाद्यक्रियाया अनन्यथासिद्धत्वात् । ननु दहनोद्गमनार्थ लघुत्वस्वीकारः स्यादत आह दहने चेति । एतच्च गुरुत्वमित्यर्थः । न्यायलीलावतीप्रकाशविवृतिः १ एव स्वाभाविक्या असिद्धेरिति भावः । अनन्यथीसिद्धत्वादिति । वेगेनेति शेषः | तस्य कारणवेगपूर्वकेत्यादिमूलेन तत्र सद्भावप्रदर्शनात वेग. नाशानन्तरं निश्चलतेजास नोदनादिकं विना क्रिया सिद्धैव पृथिव्या. दौ तद्विनापि तत्फलादावाद्यपतनानुभवाद्गुरुत्वसिद्धिरिति भावः । प्रत्येकं रुचकयोः द्विपालकत्वे त्रिचतुरित्यादिविरुद्धेत्यत आह